SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ સપ્તભંગી ૨૫૯ ('कथञ्चिन्नास्तित्वविशिष्टकथञ्चिदवक्तव्यस्वभावस्य वस्तुन एव वाचक: शब्दः' इति षष्ठभङ्गैकान्तोऽपि न रमणीय इत्यर्थः ।।३३।। प्रथमभङ्गादिषु विध्यादिप्राधान्येनापि शब्दस्य प्रतीयमानत्वात् षष्ठभङ्गैकान्तोऽपि न समीचीन इति भावः ।।३४।।) કથંચિત્ નાસ્તિત્વ વિશિષ્ટ કથંચિત્ અવક્તવ્ય સ્વભાવવાળી વસ્તુનો જ વાચક છે” એવો એકાંત છઠ્ઠો ભાંગો પણ રમણીય નથી. કારણ કે, શબ્દ પ્રથમ આદિ ભાંગામાં વિધિ આદિની પ્રધાનતાએ પ્રતીત થાય છે. તેથી એકાંત છઠ્ઠો ભાંગો પણ યોગ્ય નથી. હવે સાતમા ભાંગાના એકાંતનું ખંડન કરે છે. क्रमाक्रमाभ्यामुभयस्वभावस्य भावस्य वाचकश्चावाचकश्च ध्वनिर्नान्यथेत्यपि मिथ्या ।।४-३५।। विधिमात्रादिप्रधानतयापि तस्य प्रसिद्धेः ।।४-३६।। ('क्रमापितोभयत्वविशिष्टावक्तव्यस्वभावस्य वस्तुन एव वाचकः शब्दः' इत्यपि मिथ्या ।।३५ ।। 'स्यादस्त्येव घट:' 'स्यान्नास्त्येव घटः' इति विध्यादिप्राधान्येनापि शब्दस्य प्रतीयमानत्वात् सप्तभङ्गैकान्तोऽपि न युक्त इत्यर्थः ।।३६।।) “શબ્દ ક્રમાર્ષિત ઉભયત્વવિશિષ્ટ અવક્તવ્ય સ્વભાવવાળી વસ્તુનો જ વાચક છે.” એવો એકાંત સાતમો ભાંગો પણ મિથ્યા છે. સાતભાંગાઓનો સકલાદેશ અને વિકલાદેશ સ્વભાવ : હવે સાતભાંગાઓના સકલાદેશ અને વિકલાદેશ સ્વભાવોનું નિરૂપણ ४३ छ - सेयं सप्तभङ्गी प्रतिभङ्गं सकलादेशस्वभावा विकलादेशस्वभावा च।(10) (जैनतर्कभाषा) 10. इयं सप्तभङ्गी किं सकलादेशस्वरूपा, विकलादेशस्वरूपा वेत्यारेका पराकुर्वन्ति - इयं सप्तभङ्गी प्रतिभङ्गं 'सकलादेशस्वभावा विकलादेशस्वभावा च ।।४-४३।। अथ सकलादेशं लक्षयन्ति - प्रमाणप्रतिपन्नानन्तधर्मात्मकवस्तुनः कालादिभिरभेदवृत्तिप्राधान्यादभेदोपचाराद् वा यौगपद्येन प्रतिपादकं वचः सकलादेशः ।।४-४४।। योगपद्येनान्तधर्मात्मकं वस्तु प्रतिपादयति सकलादेशः। अयमर्थ:-सकलादेशत्वेन विवक्षितं
SR No.022526
Book TitleJain Darshanna mahattvana siddhanto
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSamyaggyan Pracharak Samiti
Publication Year2012
Total Pages346
LanguageGujarati
ClassificationBook_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy