SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ [अ० ३। सू० १] तीयोऽध्यायः । -खरपृथिवी पङ्कप्रतिष्ठा पङ्को घनोदधिवलयप्रतिष्ठो* घनोदधिवलयं घनवातवलयप्रतिष्ठं धनवातवलयं तनुवातवलयप्रतिष्ठं ततो महातमोभूतमाकाशम् । म चैतत्पृथिव्यादि तनुवातवलयान्तमाकाशप्रतिष्ठम् । श्राकाशं वात्मप्रतिष्ठम् । 5 उनमवगाहनमाकाशस्येति । तदनेन क्रमेण लोकानुभावसंनिविष्टा अमयेययोजनकोटीकोव्यो विस्तताः सप्त भूमयो रत्नप्रभाद्याः ॥ सप्तग्रहणं नियमा) रत्नप्रभाद्या माभूवन्नेकशो ह्यानियतमङ्ख्या इति । किं चान्यत् । अधः सप्तवेत्यवधार्यते । ऊधं 10 त्वेकैवेति वक्ष्यते । अपि च तन्त्रान्तरौया' असङ्ख्येयेषु लोक धातुष्वमद्ध्येयाः पृथिवीप्रस्तारा इत्यध्यवमिताः । तत्प्रतिषेधार्थं च सप्तग्रहणमिति ॥ मर्वाश्चैता अधोऽधः पृथुतराः छत्रातिच्छत्रसंस्थिताः। धर्मा वंशा गैलाञ्चनारिष्टा माधव्या माधवौति चामां नामधेयानि यथा15 सङ्ख्यमेवं** भवन्ति । रत्नप्रभा घनभावेनाशीतं योजनशतसहस्रं शेषा द्वात्रिंशदष्टाविंशतिविंशत्यष्टादशषोडशाष्टाधिकमिति । * K colophon धनशब्दलोपः। + V. 18. + H. B omit सं। .$ Bomits. . || C omits for IT B मघा माधवतौति। ** K यथासङ्ख्यमेव । th K. हाचिंगदष्टाविंशतिः विंशतिः षष्टादशा षोडगाष्ठापियामिति । .१ लोकस्थितिरनाद्या न केनचिदीश्वरादिना कृता व्योमवदकृत्रिमा । २ प्रायो मायासूनवीयाः ।
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy