SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ तत्वाधिगमसूत्रम्। [अ. रासू० २,१] सर्वे घनोदधयो विंशतियोजनमहस्राणि* । घनवाततनुवातास्वमधेयानि अधो ऽधस्तु धमतरा विशेषेणेति ॥ तासु नरकाः॥२॥ ताम् रत्नप्रभाद्यास भूपूर्ध्वमधश्चैकशी योजनसहस्रमेकैकं वर्जयित्वा मध्ये नरका भवन्ति । तद्यथा। उष्ट्रिकापिष्टपचनौलोही- 5 कर केन्द्रजानुकाजन्तो कायस्कुम्भाश्याकोष्ठादि||संस्थाना वज्रतलाः मौमन्तकोपक्रान्ता रौरवोऽच्युतो रौद्रो हाहारवो** घातनः मोचनस्तापनःf क्रन्दनो विलपना श्छेदनो भेदनः खटाखटः कालपिञ्जर||| इत्येवमाद्या अशुभनामानः कालमहाकालरौरवमहारौरवाप्रतिष्ठानपर्यन्ताः ॥ रत्नप्रभायां नरकाणं प्रस्ताराना- 10 स्त्रयोदश। विड्यनाः शेषास ॥ रत्नप्रभायां नरकवामानां*** त्रिंशच्छतसहस्राणि । शेषासु पञ्चविंशतिः पञ्चदश दश चौप्येकं पञ्चानं नरकशितमहसमित्याषष्याः। सप्तम्यां तु पश्चैव महानरका इति ॥ नित्याशुभतरलेश्यापरिणामदेहवेदनाविक्रियाः॥३॥ 15 ते नरका भूमिक्रमेणाधो ऽधी निर्माणतो ऽशभतराः। * K adds धनाः। GK कायारकम। B सोमन्तकोपकाक्रानी। + B विलेपन। पञ्चरः। पापा प्रस्तराः + B लौहोकर। B जानकजचा K जत्ता । || K कोष्टकादि। | K सौमन्तकोपकाक्रान्ताः ** C हारवो। K शोधनः पाचनः । K बागखटः। || A कसपिञ्जरः K. काल.** K नरकावासानां। ttt K मरकावास. । ttt Komits महा।
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy