SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ अथ तृतीयोऽध्यायः ॥ प्रवाह । उकं भवता। नारका इति गतिं प्रतौत्य जीवस्यौदविको भावः । तथा जन्मसु नारकदेवानामुपपातः । वक्ष्यति च। स्थितौ नारकाणां च द्वितीयादिषु । श्रास्रवेषु बहारम्भपरिग्रहत्वं च नारकस्यायुष? इति ॥ तत्र के नारका नाम क चेति । अत्रोच्यते । नरकेषु भवा नारकाः । तत्र । नरकप्रमियर्थमिदमुच्यते रत्न-शर्करा-वालुका-पङ्क-धूम-तमो-महातम प्रभाभूमयो घनाम्बुवाताकाशप्रतिष्ठाः सप्ताधो ऽधः पृथुतराः॥१॥ रत्नप्रभा शर्कराप्रभा वालुकाप्रभा पङ्कप्रभा धूमप्रभा 10 तमःप्रभा महातमःप्रभा इत्येता। भूमयो घनाम्बुवाताकाशप्रतिष्ठा भवन्येकैकशः** सप्तधो ऽधः । रत्नप्रभाया अधः शर्कराप्रभा । शर्कराप्रभाया अधो वालकाप्रभा। इत्येवं शेषाः । अम्बुवाताकाशप्रतिष्ठा इति सिद्धे घनग्रहणं क्रियते यथा प्रतीयते घनमेवाम्बु अधः पृथिव्याः । वातास्तु घनास्तनवश्चेति । तदेवं 15 VI. 16. || K वेति । * II. 6. + II. 35. IV. 34. HTC omits इत्येता। .. ** S एकशः । ++ Kgfare here and elsewhere. ++ थिव्यां।
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy