SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ ०२ । ०५२ ।] featuोऽध्यायः । प्रत्ययमनाभोगयोगपूर्वकं करणविशेषमुत्पाद्य फलोपभोगलाघवार्थं कर्मापवर्तयति न चास्य फलाभाव इति ॥ किं चान्यत् । यथा वा धौतपटो जलार्द्र एव संहतश्चिरेण शोषमुपयाति स एव च वितानितः सूर्यरश्मिवाय्वभिहतः * चिप्रं शोषमुपयाति 5 न च संहते तस्मिन्प्रभूतस्नेहागमो नापि वितानिते । ऽत्नशोषः तद्वद्यथोक्तनिमित्तापवर्तनैः कर्मणः चिप्रं फलोपभोगो भवति । न च कृतप्रणाशा कृताभ्यागमाफल्यानि ॥ इति तत्त्वार्थाधिगमे ऽर्हत्प्रवचनसंग्रहे? द्वितीयोऽध्यायः समाप्तः ॥ * K निम्मरश्मिवाष्यभिहतः । * A adds समि । 9 + K तस्मिनभूम से हागमो । $ C adds भाष्यतः ।
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy