SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ [अ० २। सू० ४०-४३ ।) द्वितीयोऽध्यायः । प्राक् तैजसात् । श्रौदारिकशरीरप्रदेशेभ्यो वैक्रियशरीरप्रदेशा अमोयगुणाः । वैक्रियशरीरप्रदेशेभ्य बाहारकशरीरप्रदेशा अमङ्ख्ययगुण इति॥ अनन्तगणे परे ॥ ४० ॥ 5 परे वे शरौरे तैजसकार्मणे पूर्वतः पूर्वतः* प्रदेशार्थतया नन्तगुणे भवतः । श्राहारकातैजसं प्रदेशतो ऽनन्तगुणम् । तैजसात्कार्मणमनन्तगुणमिति । ___ अप्रतिघाते ॥४१॥ एते दे शरौरे तैजमकार्मणे अन्यत्र लोकान्तात्मर्वचा10 प्रतिघाते भवतः। अनादिसंबन्धे च ॥ ४२ ॥ ताभ्यां तैजसकार्मणाभ्यामनादिसंबन्धो जीवस्येत्यनादिसंबन्ध इति । सर्वस्य ॥ ४३॥ 15 सर्वस्य चैते तैजसकार्मणे शरीरे संसारिणो जीवस्य भवतः । एके वाचार्या नयवादापेक्षं व्याचक्षते। कार्मणमेवैकमनादिसंबन्धम्।। तेनैवैकेन जीवस्यानादिः संबन्धो भवतीति । तेजम तु लब्यपेक्षं भवति । मा च तैजसलब्धिर्न सर्वस्य कस्यचिदेव 20 भवति । क्रोधीप्रसादनिमित्तौ शापानुग्रहौ प्रति तेजोनिसर्ग गौतरमिनिमर्गकरं तथा भाजिष्णुप्रभाममुदयछायानिर्वर्तक तैजस| शरीरेषु मणिज्वलनज्योतिष्कविमानवदिति । * K पूर्वतः once. + P संबढे । C संबन्धि। SK जौवस्थानादिसंबन्धे। - || HC कोप। K omits तैजसं ।
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy