SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ तत्वार्थाधिगमसूत्रम् । [अ०२। सू० ३६-३६1] मारकाणां देवानां चोपपातो जन्मेति।. . . . शेषाणां संमूर्छनम् ॥ ३६॥ • जरायवण्डपोतजनारकदेवेभ्यः शेषाणां संमूईनं जन्म । उभचावधारणं चात्र* भवति । जरायुजादौनामेवा गर्भः। गर्भ एव जरायुजादौनाम्।। नारकदेवानामेवोपपातः। उपपात । एवं नारकदेवामाम् । शेषाणमेव संमूर्छनम् । संमूर्छनमेव शेषाणाम् ॥ औदारिकवैक्रियाहारकतैजसकार्मणानि शरौराणि ॥ औदारिकं वैक्रियं श्राहारकं तैजम कार्मणमित्येतानि पञ्च 10 शरीराणि समारिणां जीवानां भवन्ति । तेषां परं परं सूक्ष्मम् ॥ ३८॥ तेषामौदारिकादिशरीराणां परं परं सूक्ष्म वेदितव्यम् । तद्यथा। औदारिकादै क्रियं सूक्ष्मम् । वैक्रियादाहारकम् । आहारकातैजसम् । तैजमात्कार्मणमिति ॥ 15 प्रदेशतो ऽसङ्ख्येयगुणं प्राक् तैजसात् ॥ ३८ ॥ तेषां शरीराणां परं परमेव प्रदेशतो ऽमङ्ख्येयगुणं भवति * BK omit पत्र। + K जराप्वादीनामेव। Kजराप्वादौनाम् । 8 Some Mss. omit तेषाम्। H omits, but places it after the सूच । वेषामौदा। १ अत्र केचित्मत्रावयवमविच्छिद्य शरीराणौति एथक सूत्रं कल्पयन्ति । २) स्वल्पाकाशप्रदेशावगाहोति ।। ३ S अनन्तायुकन्धः प्रदेशोऽत्राभिधीयते ।
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy