SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ तत्त्वााधिगमसूत्रम् । चारासू० 881] तदादौमि भाज्यानि युगपदेकस्या चतुभ्यः ॥४४॥ ते श्रादिनौ एषामिति तदादौनि। तैजसकामणे यावसंसारभाविनी श्रादिं कृत्वा शेषाणि युगपदेकस्य जीवस्य __* C चादि। ते श्रादिनी इत्यादि भाष्यं प्रस्तुततैजसकार्मणे तच्छब्देनाभिसंबध्यते । ते श्रादिनौ एषामौदारिकादौनां मेडिभूते , व्यवस्थिते तानि तदादौनि समुदायसमामार्थः। एतदेव स्पष्टतरं करोति । तैजमकार्मणे यावत्मारभाविनी श्रादिं कृत्वा यावत्मसारं भवितुं शौलमनयोस्ते : संसारभाविनीतैजसकार्मणे श्रादिं कृत्वा मेढीभूततया व्यवस्थाप्य शेषायौदारिकादीनि एकस्मिन्काले एकजीवस्य भाज्यानि विक- 10 ल्यानि वाचतुर्य इति यावच्चत्वारि युगपदेकजीवस्य भवन्यप्रत्याख्यानपचे अथैकीयमतेन तेजसं प्रत्याख्यानं तथा बौणि युगपदेकस्य स्युः । प्राचार्यस्थाभिप्रायः कार्मणं च तैजसं आश्रयः सर्वदा सर्वस्यास्ति । अतस्ते श्रादिनी एषामिति विग्रहः कृतधान्। ये तु प्रत्याचक्षते तेषां विग्रहः तत् श्रादि कार्मणमेषां 15 तानौमानि तदादौनि। उभयथा च भाव्यं भविष्यति। प्राचार्यस्य तु विग्रहगतौ कर्मकृत एव योगो भवति न तु तैजसमित्यत्रैव लब्यापेवत्वात्तत्किल नास्ति । तस्यामवस्थायाम्। अन्यत्र त्याचार्यस्य तेजसं सर्वत्रास्ति । तामिदानीमात्माभिप्रायानुसारिणौँ भजनां दर्शयन्नाह तद्यथेत्यादिना। अन्तर्गतौ लैजसकामणे 20
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy