SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ [अ० २ । सू. ३०, ३५] दितीयोऽध्यायः । मप्रतिपक्षा मिश्राश्चैकशो योनयो भवन्ति । तद्यथा । सचित्ता अचित्ता सचित्ताचित्ता शौता उष्णा शीतोष्णा संवृत्ता विवृत्ता मंवृत्तविवृत्ता इति। तत्र देवनारका नामचित्ता योनिः । गर्भजन्मनां मिश्रा। त्रिविधान्येषाम् ॥ गर्भजन्मनां देवानां च 5 गौतोष्णा । तेजःकायस्योष्ण। त्रिविधान्येषाम् ॥ नारकैकेन्द्रियदेवानां संवृत्ता । गर्भजन्मनां मिश्रा । विवृत्तान्येषामिति ॥ जराय्वण्डपोतजानां गर्भः ॥३४॥ ... जरायुजानां मनुष्य-गो-महिषाजाविकाश्व-खरो-हगचमर-वराह-गवय-सिंह-व्यावर्ष-दीपि-श्व-स्टगाल-मार्जारादी10 नाम्। अण्डजानां सर्प-गोधा-कलाश-रहकोकिलिका मत्स्य-कूर्म-नक्र-शिशुमारादीनां पक्षिणां च लोमपक्षाल** हम-चाष-शुक-प्रध-श्येन-पारापत-काक-मयूर-मगु-बक-बलाकादौनां । पोतजानां शालकां-हस्ति-श्वाविल्लापक-प्रशारिका-नकुल-मूषिकादीनां पक्षिणां च चर्मपक्षाणां जलुका-||| 15 वस्णुलि-भारण्ड पचिविरालादीनांषा गर्भा ***जन्मेति ॥ . नारकदेवानामुपपातः॥३५॥ * KA नारकदेवाना.: + Var S जरावण्डजपीनानां मर्भः। + B महियजाविका। $ A ख र दीपिक-ट। .. || Kग्रहगोलिका। 4 KB मिप्रमारः। ** Var S पक्षिणाम् । th C सञ्जकहस्तिखाविल्लोचक ससारिका । ++ B श्वासहाविद्यापक K श्वसेहाविल्लापक। 8s Var S पक्षिणाम् । III K जल्लका बल्ललि म जलका। - -नामा पिडालादीनां । *** K B गर्भाज्जन्नति ।
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy