SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ 85 तत्त्वार्थाधिगमंसूत्रम् । [अ० २। सू० ३२-३४।] एकसमयो ऽविग्रहः ॥ ३० ॥ - एकसमयो ऽविग्रहो भवति । श्रविग्रहा गति *र। लोकान्तादप्येकेन समयेन भवति । एक विग्रहा द्वाभ्याम् । द्विविग्रहा त्रिभिः । त्रिविग्रहा चतुर्भिरिति । अत्र भङ्गप्ररूपणण कार्येति ॥ एकं द्दौ वानाहारकः ॥ ३१ ॥ विग्रहगतिसमापन्नो जीव एकं वा समयं द्वौ वा समयावनाहारको भवति । शेषं कालमनुसमयमाहारयति । कथमेकं at aiererrat न बहनीत्यत्र भङ्गप्ररूपण कार्या ॥ अत्राह । एवमिदान भवचये जीवो ऽविग्रहया विग्रहवत्या वा गत्या गतः कथं पुनर्जायत इति चोच्यते । उपपातक्षेत्रं 10 स्वकर्मवशात्प्राप्तः शरीरार्थं पुद्गलग्रहणं करोति । सकषायत्वाजीवः कर्मणो योग्यान्पुद्गलानादत्त इति । कायवाङ्मनःप्राणपानाः पुङ्गलानामुपकारः ? | नामप्रत्ययाः ॥ सर्वतो योगविशेषादिति" वक्ष्यामः । तज्जन्म । तच्च चिविधम् । तद्यथा । संमूर्छनगर्भापपाता** जन्म ॥ ३२ ॥ संमूईनं गर्भ उपपात इत्येतत्त्रिविधं जन्म | सचित्तशौतसंवृत्ताः सेतरा मिश्राश्चैकशस्तद्योनयः॥३३॥ संसारे जीवानामस्य विविधस्य जन्मन एताः सचित्तादयः ‡ VIII. 2. * K अविग्रहमतिरा० । § V. 19. T VIII. 24. + K ज्ञायते । || KB नामप्रत्ययात्स• । ** KB • पाताब्जना । 15
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy