SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ [अ० २ । सू० ३०, ३१ । द्वितीयोऽध्यायः । कर्मशरीरयोग इत्यर्थः । अन्यत्र तु यथोक्तः कायवाग्मनोयोग इत्यर्थः ॥ अनुश्रेणि गतिः ॥ २७॥ सर्वा गति वानां पुगलानां चाकाशप्रदेशानुश्रेणि भवति 5 विश्रेणिर्न भवतौति गतिनियम इति । अविग्रहा जीवस्य ॥२८॥ सिध्यमानांगति/वस्य नियतमविग्रहा भवतीति । विग्रहवतौ च संसारिणः प्राक् चतुर्यः ॥ २६ ॥ जात्यन्तरसंक्रान्तौ संसारिणो जीवस्य विग्रहवतौ चाविग्रहा 10 च गतिर्भवति उपपातक्षेत्रवशात्। तिर्यगर्ध्वमधश्च प्राक चतुर्य इति। येषां विग्रहवतो तेषां विग्रहाः प्राक् चतुर्यो भवन्ति । अविग्रहा एकविग्रहा दिविग्रहा! त्रिविग्रहा इत्येताचतुःसमयपराश्चतुर्विधा गतयो भवन्ति । परतो न संभवन्ति । प्रतिघाताभावादिग्रहनिमित्ताभावाच्च । विग्रहो वक्रितं विग्रहो 15 ऽवग्रहः श्रेष्यन्तरसंक्रान्तिरित्यनान्तरम् । पुगलानामप्येवमेव ॥ ___ शरीरिण|| च॥ जीवानां विग्रहवती चाविग्रहवतौ** च प्रयोगपरिणामवशात् । न तु तत्र विग्रहनियम इति ॥ अत्राह। अथ विग्रहस्य किं परिमाणमिति । अत्रीच्यते । क्षेत्रतो भाज्यम् । कालतस्तु * A omits इति। + K B सिद्धमानस्य। C विविग्रहास्त्रि । ss probably एवम् for इति । - - || B शारीरिणाम् । 4 Mss. omits च। . ** A omits Kचाविग्रहा।
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy