SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ ४६ तत्त्वार्थाधिगमसूत्रम् । [अ० २। सू०-२६-२६ ।] जलका-प्रभृतीनामेकेन्द्रियेभ्यः पृथिव्यादिभ्य एकेन वृद्धे स्पर्शनरमनेन्द्रिये भवतः। ततो ऽप्येकेन वृद्धवानि पिपीलिका-रोहिणिका-उपचिका-कुन्थु-तुबुरुक-त्रपुसबौज-कर्पामा स्थिका-शतपद्युत्पतक-टणपत्र-काष्ठहारकप्रभृतौनां चौणि स्पर्शनरमनघाणानि । ततो ऽप्येकेन वृद्धवानि भ्रमर-वटर*-मारङ्ग-मक्षिका-पुत्तिका- 5 दंश-मशक-वृश्चिक-नन्द्यावर्त-कोट-पतङ्गादौनां चत्वारि स्पर्शनरमनघ्राणचचूंषि। शेषाणां च तिर्यग्यो निजानां मत्स्योरगभुजङ्ग-पति-चतुष्पदानां सर्वेषां च नारकमनुष्यदेवानां पञ्चेन्द्रियाणौति ॥ अत्राह । उक्तं भवता द्विविधा जीवाः । समनस्का अमन- 10 स्काश्चेति । तत्र के ममनस्का इति । अत्रोच्यते । संज्ञिनः समनस्काः ॥ २५॥ संप्रधारणसंज्ञायां संज्ञिनो जीवाः समनस्का भवन्ति । सर्वे नारकदेवा गर्भव्युत्क्रान्तयश्च मनुष्यास्तिर्यग्योनिजाश्च केचित् ॥ ईहोपोहयुका गुणदोषविचारणात्मिका संप्रधारणसंज्ञा। तां 15 प्रति मंज्ञिनो विवक्षिताः। अन्यथा ह्याहारभयमैथुनपरिग्रहसंज्ञाभिः सर्व एव जीवाः मंजिन इति ॥ विग्रहगतौ कर्मयोगः ॥ २६ ॥ विग्रहगतिसमापन्नस्य जीवस्य कर्मकृत एव योगो भवति । __ + K B युतिका। * K वरट । t Var Sadds here as a sutra चनौन्द्रियाः केवलिनः । लना। S II. 11. || C कर्मयोगम् ।
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy