SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ [अ० २ । सू. २३-२५।] द्वितीयोऽध्यायः । ३५ प्रबाह । उक्तं भवता पञ्चेन्द्रियाणौति । तत्कानि तानौन्द्रियाणौत्युच्यते । स्पर्शनरसनघ्राणचक्षुःश्रोचाणि ॥ २० ॥ स्पर्शनं रसनं घ्राणं चक्षुः श्रोत्रमित्येतानि पञ्चेन्द्रियाणि ॥ 5 स्पर्शरसगन्धवर्णशब्दास्तेषामर्थाः ॥२१॥ एतेषामिन्द्रियाणामेते स्पर्शादयो ऽर्था भवन्ति यथामङ्यम् ॥ श्रुतमनिन्द्रियस्य ॥ २२॥ श्रुतज्ञानं विविधमनेकद्वादश विधं नोइन्द्रियस्यार्थः। प्रचाह । उकं भवता पृथिव्यवनस्पतितेजोवायवो दौन्द्रि10 यादचा नव जीवनिकायाः। पञ्चेन्द्रियाणि चेति। तत्किं कस्थेन्द्रियमिति । अत्रोच्यते । __ वाय्वन्तानामेकम् ॥ २३॥ पृथिव्यादीनां वाय्वन्तानां जीवनिकायानामेकमेवेन्द्रियं सूत्रक्रमप्रामाण्यात्प्रथमं स्पर्शनमेवेत्यर्थः । 15 कृमिपिपीलिकाभ्रमरमनुष्यादीनामेकैकवानि॥२४॥ कृम्यादीनां पिपीलिकादौनां भ्रमरादौनां मनुष्यादीनां च यथासङ्ख्यमेकैकद्धानौन्द्रियाणि भवन्ति । यथाक्रमम्। तद्यथा । कृम्यादौनां अपादिक-नूपुरक-गण्डूपद-शङ्ख-शुक्तिका शम्बका* II. 15. + II. 13, 14..... - HI. 15. 8 Var S omits मनुष्यादौनाम् ।
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy