SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थाधिगमसूत्रम् । [ ० २०१६-२२ । ] संस्कृताः शरौरप्रदेशाः । निर्माणनामाङ्गो * पाङ्गप्रत्यया' मूलगुण निर्वर्तनेत्यर्थः ॥ उपकरणं बाह्यमभ्यन्तरं च । निर्वर्तितस्यानुपघातानुग्रहाभ्यामुपकारौति ॥ 88 लब्ध्युपयोगौ भावेन्द्रियम् ॥ १८ ॥ लब्धिरुपयोगच भावेन्द्रियं भवति । लब्धिर्नाम गति - 5 जात्यादिनामकर्मजनिता तदावरणीयकर्मक्षयोपशमजनिता चेन्द्रियाश्रयकर्मोदयनिर्वृत्ता च जीवस्य भवति । सा पञ्चविधा । तद्यथा । स्पर्शनेन्द्रियलब्धिः रसनेन्द्रियलब्धिः घ्राणेन्द्रियलब्धिः चचुरिन्द्रियलब्धिः श्रोत्रेन्द्रियलब्धिरिति ॥ उपयोगः स्पर्शादिषु ॥ १८ ॥ स्पर्शादिषु मतिज्ञानोपयोग दूत्यर्थः । उक्तमेतदुपयोगो लक्षणम्?। उपयोगः प्रणिधानमायोग || स्तद्भावः परिणाम दूत्यर्थः ॥ एषां च सत्यां निर्वृत्तावुपकरणोपयोगौ भवतः । सत्यांच लब्धौ निर्वृत्त्युपकरणोपयोगा भवन्ति । निर्वृत्त्यादीनामेकतराभावे विषयालोचनं न भवति । • 10 मेवैतदिति । § II. 4. 15 * K omits चङ्ग | + KB वा । + S says: some doubt whether this is a sutra, but he adds, their K margin टीकाकारमवे view is wrong. चमिदं केषांचिन्ावे भाष्य K प्रयोगः । 1 s probably omits च । १ s मध्यव्यवस्थितो नामशब्द उभयं विशेषतयाक्षिष्यति । ...... ते कर्मणी प्रत्ययं कारणं निमित्तं यस्या निवृत्तेः सा निर्माणनामाङ्की पाङ्गप्रत्यया ।
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy