SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ ० १० । ० ३३ । ] न्तविरुद्धमिति । श्रत्रोच्यते । मिथ्यादर्शनपरिग्रहाद्विपरीत ग्राहकत्वमेतेषाम् १* । तस्मादज्ञानानि भवन्ति । तद्यथा । मत्यज्ञानं श्रुताज्ञानं विभङ्गज्ञानमिति । श्रवधिर्विपरीतो विभङ्ग इत्युच्यते? ॥ अचाह । उक्तं भवता सम्यग्दर्शनपरिग्टहोतं मत्यादिज्ञानं भवत्यन्यथा||ज्ञानमेवेति । मिथ्यादृष्टयोऽपि च भव्याश्वाभव्याचेन्द्रियनिमित्तानविपरीतान्यर्शादीनुपलभन्ते उपदिशन्ति च** स्पर्शं स्पर्श।। इति रसं रस इति । एवं शेषान् । तत्कथमेतदिति । अत्रोच्यते । तेषां हि विपरीतमेतद्भवति । 10 'सदसतोरविशेषाद्यदृच्छोपलब्धेरुन्मत्तवत् ॥ ३३ ॥ यथोन्मत्तः कर्मोदयादुपहतेन्द्रियमतिर्विपरौतग्राही भवति सोऽश्वं गौरित्यध्यवस्यति गां चाश्व इति लोष्टं सुवर्णमिति सुवर्णं लोष्ट?? इति लोष्टं च लोष्ट ||| इति सुवर्णा सुवर्णमिति 5 प्रथमोध्यायः । * K मिथ्यादर्शनपरिग्टहीतग्राहकमेतेषाम् । + H अवधेर्विपरीतो, K अवधिविपरीतो । || SK add तु• त्यन्यथा त्वज्ञान | ** Comits च । ++ AC वाश्वमिति । |||| K लोष्टमिति । + K विभङ्गमिति । § AC ग्रंथ २५० । Comits च । ++ K स्पर्शमिति रसं रसमिति । 88 K लोटमिति । HK add च । ३१ १ s एतेषामिति मतिश्रुतावधीनां ॥ २ s सद्दिद्यमानमसदविद्यमानं । च्यविशेषादयथार्थावबोधात् । यदृच्छोपलब्धेरिति छानालोचिता अर्थोपलब्धिस्तस्या यदृच्छोपलब्धेः स्पर्शादिपरिज्ञानं भवति उन्मत्तस्येव ॥
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy