SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थाधिगममूत्रम्। [अ० १। सू० ३२।] भवति ॥ विं चान्यत् । क्षयोपशमजानि चत्वारि ज्ञानानि पूर्वाणि चयादेव केवलं । तस्मान केवलिनः शेषानि ज्ञानानि सन्तौति ९ ॥ ___ मतिश्रुतावधयो विपर्ययश्च ॥ ३२॥ मतिज्ञानं श्रुतज्ञानमवधिज्ञानमिति। विपर्ययश्च भवत्य- 5 ज्ञानं चेत्यर्थः । ज्ञानविपर्ययो ऽज्ञानमिति । अत्राह । तदेव ज्ञानं तदेवाज्ञानमिति । ननु छायातपवच्छीतोष्णवच्च तदत्य* C मवन्तौति । + HK मनिश्रुनाविभङ्गा विपर्ययच । + विपर्ययश्च भवत्यज्ञानविपर्ययो ज्ञातमिति । K न तु । अथ* मन्यसे माकारो ऽनाकार इति शब्दभेदः केवलमत्र केवलिनि अर्थस्वभिन्न एव यतः सर्वमेव विशेषपरिच्छेदकं ज्ञानं केवलिनि समस्ति न दर्शनमिति । इदमपि न जाघव्यते ज्ञाना- 10 वरणं भगवतः क्षीणं दर्शनावरणं च निरवशेषं । तत्रैकत्वे मति को ऽयमावरणभेदाभिमानो निःप्रयोजनः। तथा माकारोपयोगो ऽष्टधा दर्शनोपयोगश्चतुर्धति तथा ज्ञानं पञ्चधा दर्शनं चतुर्धति एकत्वे मति कुत इदमपि घटमानकम् । न वातौवाभिनिवेशो ऽस्माकं युगपदुपयोगो मा भूदिति वचनं न पश्यामस्तादृशं । 15 क्रमोपयोगार्थप्रतिपादने तु भूरिवचनमुपलभामहे । न चान्यथा जिनवचनं कर्तुं शक्यते सुविदुषापौति ॥ १ Var. S ज्ञानदर्शनावरणयोस्तु छत्नचयात् केवलज्ञानदर्शने भवतस्तस्मात्र केवलिनः शेषज्ञानानि ॥ * U इति for अथ।
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy