SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ ३२ तत्त्वार्थाधिगमसूत्रम्। [अ० १। सू०.३४,३५।] तस्यैवमविशेषेण लोष्टं सुवर्ण सुवर्ण लोष्टमिति विपरौतमध्यवस्यतो नियतमज्ञानमेव भवति तदन्मिथ्यादर्शनोपहतेन्द्रियमतेर्मतिश्रुतावधयोऽप्यज्ञानं* भवन्ति ॥ उक्र ज्ञान । चारित्रं नवमेऽध्याये वक्ष्यामः । प्रमाणे चोक्ने । नयान्वक्ष्यामः । तद्यथा। 'नैगमसंग्रहव्यवहारर्जुसूत्रशब्दा नयाः ॥ ३४ ॥ नैगमः संग्रहो व्यवहार ऋजुसूत्रः शब्द इत्येते पञ्चनया भवन्ति । तत्र आद्यशब्दौ दिविभेदौ ॥ ३५ ॥ आद्य इति सूचक्रमप्रामाण्यान्नैगममाह । स दिभेदो देश- 10 परिक्षेपी सर्वपरिक्षेपौ चेति । शब्दस्त्रिभेदः साम्पतः समभिरूढ एवम्भूत इति ॥ अत्राह। किमेषां लक्षणमिति । अत्रोच्यते । निगमेषु येऽभिहिताः शब्दास्तेषामर्थः। शब्दार्थपरिज्ञानं च देशसमग्रग्राही नैगमः । अर्थानां सर्वैकदेशसंग्रहणं संग्रहः । लौकिकसम उपचारप्रायो विस्तृतार्थो व्यवहारः। सतां 15 साम्प्रतानामर्थानामभिधानपरिज्ञानामृजुसूत्रः। यथार्थाभिधानं शब्दः। नामादिषु प्रसिद्धपूर्वाच्छब्दादर्थे प्रत्ययः साम्प्रतः । सत्वर्थध्वसंक्रमः ममभिरूढः । व्यञ्जनार्थयोरेवम्भूत इति ॥ अत्राह । उद्दिष्टा भवता नैगमादयो नयाः । तन्नया इति कः पदार्थ इति। अत्रीच्यते। नयाः प्रापकाः कारकाः 20 * HK प्यज्ञानान्येव । + HK अर्थाः। Sadds तु।
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy