SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ [अ० १। सू० ३१। प्रथमोध्यायः । २९ भावग्राहके निरपेक्षे केवखजाने केवलदर्शने चानुममयमुपयोगो द्वितीया । अव्ययीभावो वा विभक्त्यादिषु (पा० २ । १।६) वारंवारेणोपयोगो भवति इति यावत् । एकमिन्समये केवलज्ञानोपयोगे वृत्ते ततो ऽन्यस्मिन्केवलदर्शनोपयोग इति एवं सर्वकालमवसेयम् । यद्यपि केचित्पण्डितंमन्याः सूत्राण्यन्यथा5 कारमर्थमाचक्षते तर्कबलात्तु विशुद्धबुद्धयो वारंवारेणोपयोगी नास्तीति तत्तु न प्रमाणयामः । यत श्राबाये भूयांसि सूत्राणि वारंवारेणोपयोगं प्रतिपादयन्ति । नाणंमि दंमणमि य एक्को एगतरगम्मि उवउत्ता। तथा सव्वस्म केवलिस्म वि जुगवं दो पत्थि उवोगा ॥ 10 इत्यादौनि। अथैवं मन्येथाः सूत्राणमेषामन्य एवार्थो ऽन्य एवाव्युत्पन्नबुद्धिभिराख्यायत इत्येतदपि दुःश्रद्धानं । यतः सत्यं सूत्राण्यन्धपुरुषस्थानानि* सुधिया ग्रहौतानि शक्नुवन्यथै ख्यापयितम्। यथा श्वेतो धावतीत्यादि एवं विधेषु च सूत्रेववश्य मात्रसंप्रदाय एवान्वेषणीयो भवति स चाविच्छेदेनार्थसंप्रदायः 15 समस्तश्रुतधरादधिकारिणः परिप्लवमानो मुनिपरम्परया यावदोत्यागमादविगणनेन वारंवारमित्यभ्युपेयते। (वारंवारेणोपयोग इति कुतः पुनरर्थागमो ऽकस्मादुपयोगवादिनः खत एव चेत्प्रेक्षितः खमनीषिका सिद्धान्तविरोधिनी न प्रमाणमित्यभ्युपेयते)। अथागमात्प्रदर्शनीयस्त_सौ तस्माद्यत्किंचिदेतदिति । * U स्थानीयानि । + U परिलवमानो। + U omits words in the brackets.
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy