SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ 52 - APPENDIX E. अन्येषां यो विषयः खाभिप्रायेण भवति पुष्टिकरः । . खमतिविकल्पाभिरतास्तमेव भूयो विषन्त्यन्ये ॥५१॥ . तानेवार्थादिषतस्तानेवार्थान्प्रलीयमानस्य । निश्चयतो ऽस्यानिष्टं न विद्यते किंचिदिष्टं वा ॥५२॥ रागद्देषोपहतस्य केवलं कर्मबन्ध एवास्य । नान्यः स्वल्पो ऽपि गुणो ऽस्ति यः परत्रेह च श्रेयान् ॥५३॥ यस्मिन्निन्द्रियविषये शुभमभं वा निवेशयति भावम् । रक्तो वा विष्टो वा म बन्धहेतुर्भवति तस्य ॥५४॥ स्नेहाभ्यक्त शरीरस्य रेणुना लिप्यते यथा गात्रम्। रागद्वेषाक्लिनस्य कर्मबन्धो भवत्येवम् ॥५५॥ एवं रागद्वेषौ मोहो मिथ्यात्वमविरतिश्चैव । एभिः प्रमादयोगानुगैः समादीयते कर्म ॥५६॥ कर्ममयः संसारः संसारनिमित्तकं पुनर्दुःखम् । तस्माद्रागद्वेषादयस्तु भवसंततेर्मूलम् ॥५॥ एतद्दोषमहासंचयजालं शक्यमप्रमत्तेन । प्रशमस्थितेन घनमप्युद्देष्टयितं निरवशेषम् ॥५८॥ अस्य तु मूलनिबन्ध ज्ञात्वा तच्छेदनोद्यमपरस्य । दर्शनचारित्रतपःस्वाध्यायध्यानयुक्तस्य ॥५६॥ प्राणवधानृतभाषणपरधनमैथुनममत्वविरतस्य । नवकोयुगमशुद्धोञ्छमात्रयात्राधिकारस्य ॥६॥ * Var. H. तुष्टिकरः. १ म. रागो द्वेषो..
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy