SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ APPENDIX E. 31 कलरिमितमधुरगांधर्ववर्यघोषिविभूषलरवाये। श्रोचावबहादयो हरिण इव विनाशमुपयाति ॥४१॥ गतिविभ्रमेङ्गिताकारहास्थलौलाकटाचविक्षिप्तः । रूपावेशितचक्षुः शखम ब विपद्यते विवाः ॥४॥ खानाङ्गरागवर्त्तिकवर्णकधूपाधिवासपटवामः । । गन्धनमितमनखो मधुकर व नाशमुपयाति ॥४३॥ मिष्टानपानमासौदनादिमधुररमविषयटडात्मा । गलयन्त्रपामबद्धो मौन व विनाशमुपयाति ॥४॥ शयनासनसंवाधन सुरतस्त्रानानुलेपनासकः । स्पर्शव्याकुलितमतिर्गजेन्द्र दब बध्यते मूढः ॥४५॥ एवमनेके दोषाः प्रणष्टशिष्टेष्टदृष्टिचेष्टानाम् । दुर्नियमितेन्द्रियाणं भवन्ति बाधाकारा बहुशः ॥४॥ एकैकविषयसङ्गाद्रागद्वेषातुरा विनष्टास्ते । किं पुनरनियमितात्मा जीवः पञ्चेन्द्रियवशालः ॥४॥ न हि मो ऽस्तीन्द्रियविषयो येनान्धस्तेन नित्यषितानि । प्तिं प्राप्नुयुरचायमेकमार्गप्रलौनानि ॥४८॥ कश्चिच्छुभो ऽपि विषयः परिणामवगात्पुनर्भवत्यशुभः । कश्चिदशभो ऽपि भूत्वा कालेन पुनः शुभौमवति ॥४९॥ कारणवशेन यद्यत् प्रयोजन जायते थथा पत्र । तेन तथा तं विषयं शुभमभं वा प्रकल्पवति ॥५॥ १ संवाहनं-चंगमर्दनम् संवाधनं विश्रामणा. . Var. H. दृह,
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy