SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ २२४ तत्त्वार्थाधिगमसूत्रम्। [अ०१. । सू०७।] तीर्थम्। सर्वस्तोकाः तीर्थकरसिद्धाः तीर्थकरतीर्थे नोतीर्थकरसिद्धवाः सङ्ख्येयगुणा इति। तीर्थकरतीर्थसिद्धा नपुंसकाः सोयगुणाः । तीर्थकरतीर्थसिद्धाः स्त्रियः सङ्ख्येयगुणः । तीर्थकरतीर्थमिद्धा पुमांसः मङ्ख्येयगुण इति ॥ चारिकम् । अत्रापि नयौ द्वौ प्रत्युत्पन्नभावप्रज्ञापनौयश्च । पूर्वभावप्रज्ञापनौयश्च । प्रत्युत्पन्नभावप्रज्ञापनीयस्य नोचारिची नोपचारित्रौ सिध्यति । नास्त्यल्पबहुत्वम्। पूर्वभावप्रज्ञापनौयस्य व्यञ्जिते चाव्यञ्जिते च। अव्यञ्जिते सर्वस्तोकाः पञ्चचारिचमिद्धाश्चतश्चारित्रमिद्धवाः सङ्ख्येयगुणास्त्रिचारित्रमिद्धाः मङ्ख्येयगुणाः । व्यञ्चिते सर्वस्तोकाः सामायिकच्छेदीपस्थाप्यपरि- 10 हारविशुद्धिसूक्ष्मसम्पराययथाख्यातचारित्रमिद्धाः छेदोपस्थाप्यपरिहारविशुद्धिसूक्ष्मसम्पराययथाख्यातचारित्रमिद्धवाः मङ्येयगुणाः सामायिकच्छेदोपस्थाप्यसूक्ष्मसम्पराययथाख्यातचारित्रमिद्धवाः सध्येयगुणाः सामायिकपरिहारविशुद्धिसूक्ष्मसम्पराययथाख्यातसिद्धाः मङ्येयगुणाः सामायिकसूक्ष्मसम्पराययथाख्यातचारित्र- 15 सिद्धाः सङ्ख्येयगुणाः। छेदोपस्थाप्यसूक्ष्मसम्पराययथाख्यातचारिचसिद्धाः सङ्ख्येयगुणाः । __ प्रत्येकबुद्धबोधितः। सर्वस्तोकाः प्रत्येकबुद्धसिद्धाः । बुद्धबोधितसिद्धाः नपुंसकाः मङ्ख्येयगुणाः । बुद्धबोधितमिद्धाः स्त्रियः सोयगुणाः । बुद्धबोधितसिद्धाः पुमांसः मङ्ख्येयगुणा इति। 20 * D omits.
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy