SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ [अ० १० । सू०७।] दशमोऽध्यायः । २२५ ज्ञानम् । कः केन ज्ञानेन युक्तः सिध्यति । प्रत्युत्पन्नभावप्रज्ञापनौयस्य सर्वः केवलो मिध्यति । नास्त्यल्पबहुत्वम् । पूर्वभावप्रज्ञापनौयस्य सर्वस्तोका विज्ञानसिद्धाः चतुर्ज्ञानसिद्धाः सङ्ख्येयगुणाः विज्ञानसिद्धाः मङ्ख्येयगुणाः। एवं तावदव्यञ्चिते 5 व्यञ्चिते ऽपि सर्वस्तोका मतिश्रुतज्ञानसिद्धवाः मतिश्रुतावधि मनःपर्यायज्ञानसिद्धाः सङ्ख्येयगुणाः मतिश्रुतावधिज्ञानसिद्धाः सयेयगुणाः ॥ . अवगाहना। सर्वस्तोका जघन्यावगाहनासिद्धाः उत्कृष्टावगाहना सिद्धास्ततो ऽसङ्ख्येयगुणाः यवमध्यमिद्धा असङ्ख्येयगुणाः 10 यवमथोपरिमिद्धवा अमङ्ख्येयगुणाः यवमध्याधस्तात्मिद्धा विशेषाधिकाः सर्वे विशेषाधिकाः ॥ -- अन्तरम्। सर्वस्तोका अष्टसमयानन्तरमिद्धवाः सप्तममयानन्तरसिद्धवाः षट्समयानन्तर सिद्धवा इत्येवं यावट्विसमयानन्तर सिद्धा इति मङ्ख्येयगुणाः। एवं तावदनन्तरेषु मान्तरेवपि 15 सर्वस्तोकाः षण्मामान्तर मिद्धाः एकसमयान्तरसिद्धाः सङ्ख्येय गुणाः यवमध्यान्तरमिद्धाः सङ्ख्येयगुणाः अधस्ताद्यवमध्यान्तरसिद्धा असङख्येयगुणा: उपरियवमध्यान्तरसिद्धा विशेषाधिकाः सर्वे विशेषाधिकाः ॥ सङ्ख्या। सर्वस्तोका अष्टोत्तरशतभिद्धाः विपरीतक्रमात्मप्तो20 त्तरशतमिद्धवादयो यावत्पञ्चाशत् इत्यनन्तगुणाः । एकोन___ पञ्चाशदादयो* यावत्पञ्चविंशतिरित्यसङ्ख्येयगुणाः । चतुर्विंश _ * D एकोनपश्चाशदादितो। 29 ..........
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy