SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ दशमोऽध्यायः । सङ्ख्येयगुणाः सर्व॑स्तोकाः समुद्रमिद्धाः द्वौपसिद्धाः मयेयगुणाः * । एवं तावदव्यञ्जिते। व्यञ्जिते ऽपि सर्वस्तोका लवणसिद्धाः कालोदसिद्धाः सङ्ख्य यगुणण जम्बूद्दौपसिद्धाः सा यगुणा धातकीखण्डसिद्धाः सङ्ख्ये यगुणः पुष्करार्धसिद्धाः सङ्ख्य यगुणा दूति ॥ काल इति त्रिविधो विभागों भवति श्रवसर्पिणी उत्मर्पिणी श्रनवसर्पिष्युत्सर्पिणीति । अत्र सिद्धानां (व्यञ्जितानां) व्यञ्जिताव्यञ्जितविशेषयुक्तो ऽल्पबहुत्वानुगमः कर्तव्यः । पूर्वभावप्रज्ञापनौयस्य सर्वस्तोका उत्सर्पिणीसिद्धा श्रवसर्पिणीसिद्धा विशेषाधिका श्रनवसर्पिण्युत्सर्पिणीसिद्धाः सङ्ख्येयगुणा इति । प्रत्युत्पन्न10 भावप्रज्ञापनीयस्याकाले सिध्यति । नास्त्यल्पबहुत्वम् । गतिः । प्रत्युत्पन्नभावप्रज्ञापनीयस्य सिद्धिगतौ सिध्यति । नास्त्यल्पबहुत्वम् । पूर्वभावप्रज्ञापनीयस्यानन्तरपश्चात्कृतिकस्य मनुष्यगतौ सिध्यति । नास्त्यल्पबहुत्वम् । परम्परपश्चात्कृतिकस्यानन्तरा गतिश्चिन्त्यते । तद्यथा । सर्वस्तोकास्तिर्यग्योन्यनन्तर15 गतिसिद्धा मनुष्येभ्यो ऽनन्तरगतिसिद्धाः सङ्ख्येयगुणण नारकेभ्यो ऽनन्तर गतिषिद्धाः मयेयगुणा देवेभ्यो ऽनन्तरगतिसिद्धाः सङ्ख्येयगुणा दूति ॥ लिङ्गम् । प्रत्यत्पन्नभावप्रज्ञापनीयस्य व्यपगतवेदः सिध्यति । नास्त्यल्पबहुत्वम् । पूर्वभावप्रज्ञापनीयस्य सर्वस्तोका नपुंसक - 20 लिङ्गसिद्धाः स्त्रीलिङ्ग सिद्धाः सोयगुणाः पुल्लिङ्गसिद्धाः सोय गुणा दूति ॥ * D असङ्ख्येयगुणाः । का० १० । सू 5 ७ । ] २२३ + C adds व्यञ्जिते । + K कालोयनसिद्धाः ।
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy