SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थाधिगमसूत्रम् । [अ०१०/० । ] अवगाहना । कः कस्यां शरीरावगाहनायां वर्तमानः सिध्यति । श्रवगाहना द्विविधा उत्कृष्टा जघन्या च । उत्कृष्ट।* पञ्चधनुःशतानि धनुः पृथक्केनाभ्यधिकानि । जघन्या सप्त रत्नयो ऽङ्गुलपृथक्लेन होनाः । एतासु शरीरावगाहनासु सिध्यति पूर्व भावप्रज्ञापनीयस्य । प्रत्युत्पन्नभावप्रज्ञापनीयस्य तु? एतास्व यथास्वं त्रिभागहीनासु सिध्यति ॥ अन्तरम् । विध्यमानानां किमन्तरम् । श्रनन्तरं च सिध्यन्ति मान्तरं च सिध्यन्ति। तत्रानन्तरं जघन्येन द्वौ समयौ उत्कृष्टेनाष्टौ समग्रान् । सान्तरं जघन्येनैकं समयं उत्कृष्टेन षण्मासा इति|| || सङ्ख्या । कत्यकसमये सिध्यन्ति । जघन्येनैक टेनाष्ट- 10 उत्कृष्ट शतम् ॥ २२२ अल्पबहुत्वम् । एषां क्षेत्रादीनामेकादशानामनुयोगद्वारा मल्पबहुत्वं वाच्यं । तद्यथा । क्षेत्रमिद्धानां जन्मतः संहरणतश्च कर्मभूमिमिद्धाश्चा - 15 कर्मभूमि सिद्धाय सर्व स्तोकाः संहरण सिद्धाः जन्मतो ऽसङ्ख्येयगुणः । संहरणं द्विविधम् परकृतं स्वयंकृतं च । परकृतं देवकर्मणण चारणविद्याधरैश्च । स्वयंकृतं चारणविद्याधराणमेव । एषां च क्षेत्राणां विभागः कर्मभूमिरकर्मभूमिः समुद्रा दौपा उर्ध्वमधस्तिर्यगिति लोकत्रयं । तत्र सर्वस्तोका ऊर्ध्वलोकसिद्धाः अधोलोक सिद्धाः सोयगुणः तिर्यग्लोकमिद्धा: ● उत्कष्टायाम् । + C अङ्गुलटथक्वहीनाः । || D षण्मासानिति । 5 + K omits धनः । $ Comits तु । C चारिणा ।
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy