SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ [अ० १० । सू० ७।] दशमोऽध्यायः । २२१ ऽव्यञ्जिते* च। अव्यजिते विचारित्रपश्चात्कृतश्चतश्चारित्रपश्चात्कृतः पञ्चचारित्रपश्चात्कृतश्च । व्यञ्जिते सामायिकसूक्ष्मसांपरायिकयथाख्यातपश्चात्कृतमिद्धाः छेदोपस्थाप्यसूक्ष्मसम्पराययथाख्यातपश्चात्कृतमिद्धाः मामायिकच्छेदोपस्थाप्यसूक्ष्मसम्पराययथा5 ख्यातपश्चात्कृतमिद्धवाः छेदोपस्थाप्यपरिहारविशुद्धिसूक्ष्ममम्पराययथाख्यातपश्चात्कृतसिद्धवाः सामायिकच्छे दोपस्थाप्यपरिहारविशुद्धिसूक्ष्मसम्पराययथाख्यातपश्चात्कृतसिद्धाः ॥ प्रत्येकबुद्धबोधितः । अस्य व्याख्या विकल्पश्चतुर्विधः । तद्यथा । अस्ति स्वयंबुद्धसिद्धः । स द्विविधः अहंश्च तीर्थकरः 10 प्रत्येकबुद्धसिद्धश्च । बुद्धबोधितमिद्धाः त्रिचतुर्थो विकल्पः परबोधकसिद्धाः खेष्टकारिमिद्धाः ॥ .. ज्ञानम्। अत्र प्रत्युत्पन्नभावप्रज्ञापनीयस्य केवलौ सिध्यति । पूर्वभावप्रज्ञापनीयो द्विविधः अनन्तरपश्चात्कृतिकश्च परम्पर पश्चात्कृतिकश्च अव्यञ्जिते च व्यजिते च । अव्यञ्जिते दाभ्यां 15 ज्ञानाभ्यां सिध्यति । त्रिभिश्चतुर्भिरिति । व्यञ्चिते दाभ्यां मतिश्रुताभ्याम् । त्रिभिर्मतिश्रुतावधिभिर्मतिश्रुतमनःपर्यायैर्वा । चतुर्भिर्मनिश्रुतावधिमनःपर्यायैरिति ॥ * C व्यंजते चाव्यंजिते च। + D has परिहारविशद्धि for छेदोपस्थाप्य। || D परबोधका खेष्टकारि च । + C कते। D • सिद्धः । १ तीर्थकर, प्रत्येकबुद्ध, परबोधक, खेटकारौ ।
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy