________________
२२.
तत्त्वार्थाधिगमसूत्रम् ।
[.। सू.७।]
लिङ्गं सौनपुंसकानि । प्रत्युत्पन्नभावप्रज्ञापनौयस्थावेदः मिष्यति। पूर्वभावप्रज्ञापनौयस्थानन्तरपश्चात्कृतगतिकस्य परम्परपश्चास्कृतगतिकस्य च त्रिभ्यो लिङ्गभ्यः सिध्यति ॥
तीर्थम् । मन्ति तीर्थकरमिद्धाः तीर्थकरतीर्थ नोतीर्थकरसिद्धाः तीर्थकरतीर्थ ऽतीर्थकरसिद्धवाः तीर्थकरतीर्थ । एवं 5 तीर्थकरीतीर्थे मिद्धा अपि ॥
लिङ्गे पुनरन्यो विकल्प उच्यते। 'द्रव्यलिङ्ग भावलिङ्गमलिङ्गमिति प्रत्युत्पन्नभावप्रज्ञापनौयस्यालिङ्गः सिध्यति । पूर्वभावप्रज्ञापनीयस्य भावलिङ्ग प्रति खलिङ्गे सिध्यति । द्रव्यलिङ्गं त्रिविधं खलिङ्गमन्यलिङ्ग ग्रहिलिङ्गमिति तत्प्रति भाज्यम् । 10 मर्वस्तु भावलिङ्गं प्राप्तः सिध्यति २
चारित्रम् । प्रत्युत्पन्नभावप्रजापनीयस्य नोचारित्रौ नोऽचारित्रौ सिध्यतिा । पूर्वभावप्रज्ञापनीयो द्विविधः अनन्तरपश्चात्कृतिकश्च परम्परपश्चात्कृतिकश्च । अनन्तरपश्चात्कृतिकस्य यथाख्यातसंयतः मिध्यनि । परम्परपश्चात्कृतिकस्य व्यञ्चिते 13
* D एकामारपश्चान्कता। SD सहलिङ्गमिति।
+ C omits... C अन्यो ऽपि । || K सर्वनस्सु भावलिङ्गं प्रातः सिनि । TC adds इति।
. S. H. लिङ्गेष पुनरन्यो विकल्प उच्यते । ननु च पूर्वमेवोपन्यसनीयः स्यात् । सत्यमेवं क्षम्यतामिदमेकमाचार्यस्य । १. संक्षेपतस्तु सर्वा भावलिङ्ग प्राप्तः सिध्यतीति नियमः ।