SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ २१४ तत्त्वार्थाधिगमसूत्रम् । [अ०१०। सू०२-४।] ___ बन्धहेत्वभावनिजराभ्याम् ॥ २॥ 10 मिथ्यादर्शनादयो बन्धहेतवो ऽभिहिताः। तेषामपि तदावरणीयस्य कर्मणः च्यादभावो भवति सम्यग्दर्शनादीनां चोत्पत्तिः । तत्त्वार्थश्रद्धानं सम्यग्दर्शनम् तन्निसर्गादधिगमाद्देत्युक्रम् । एवं संवरसंवृतस्य महात्मनः सम्यग्व्यायामस्थाभिनवस्य । कर्मण उपचयो न भवति पूर्वोपचितस्य च यथोकैर्निर्जराहेतुभिरत्यन्तक्षयः । ततः सर्वव्यपर्यायविषयं परमैश्वर्यमनन्तं केवलं ज्ञान*दर्शनं प्राप्य शुद्धो बुद्धः सर्वज्ञः सर्वदर्भो जिनः केवलो भवति । ततः प्रतनुशुभचतुःकर्मावशेष प्रायुःकर्मसंस्कारवशादिहरति । ततो ऽस्य कृत्स्नकर्मक्षयो मोक्षः ॥३॥ कृत्स्वकर्मक्षयलक्षणो मोक्षो भवति । पूर्व क्षौणानि चत्वारि कर्माणि पश्चावेदनौयनामगोत्रायुष्कक्षयो भवति। तत्क्षयसमकालमेवौदारिकशरौरवियुतस्यास्य जन्मनः प्रहाणं । हेत्वभावाच्चोत्तरस्थाप्रादुर्भावः । एषावस्था कृत्स्नकर्मक्षयो मोक्ष इत्युच्यते । 15 किं चान्यत् । पशमिकादिभव्यत्वाभावाच्चान्यच केवलसम्यक्तज्ञानदर्शनसिद्धत्वेभ्यः ॥ ४ ॥ * Kज्ञानं। + D सिद्धो।
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy