SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ अथ दशमोऽध्यायः॥ मोहक्षयाज्ञानदर्शनावरणान्तरायक्षयाच्च केवलम् ॥ १॥ ___ मोहनौये होणे ज्ञानावरणदर्शनावरणान्तरायेषु होणेषु च केवलज्ञानदर्शनमुत्पद्यते । श्रासां चतसृणां कर्मप्रकृतीनां क्षयः 5 केवलस्य हेतुरिति। तत्क्षयादुत्पद्यत इति हेतौ पञ्चमौनिर्देशः । मोहचयादिति पृथक्करणं क्रमप्रमियर्थ यथा गम्येत पूर्वं मोहनौयं कृत्स्नं चीयते ततो ऽन्तर्मुहत छद्मस्थवीतरागो भवति । ततो ऽस्य जानदर्शनावरणान्तरायप्रकृतीनां तिसृणां युगप क्षयो भवति । ततः केवलमुत्पद्यते ॥ 10 अत्राह । उक्तं मोहक्षयाज्झानदर्शनावरणान्तरायचयाच्च केवलमिति । अथ मोहनौयादीनां क्षयः कथं भवतीति । प्रत्रोच्यते * K ज्ञानं, D केवलं ज्ञानदर्शनमुत्पद्यते। + C यथागम्यते, K गम्यते । || K omits इनि। + K हेतुपञ्चमी, D हेतुः । S CD add इति। १ ( अतस्तदिगमलक्षणो गुणो हेतुः विभाघागुणेऽस्त्रियामिति हेतौ पञ्चमौनिर्देशो) --
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy