SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ [अ० १० । सू० ५, ६ । ] - दशमोऽध्यायः ।। २१५ औपशमिकक्षायिकक्षायौपशमिकौदयिकपरिणामिकानां* भावानां भव्यत्वस्य चाभावान्मोक्षो भवति अन्यत्र केवलसम्यक्तकेवलज्ञानकेवलदर्शनसिद्धत्वेभ्यः । एते ह्यस्य नायिका नित्यास्तु। मुक्तस्यापि भवन्ति ॥ 5 तदनन्तरमूर्ध्व गच्छत्यालोकान्तात् ॥५॥ तदनन्तरमिति कृत्स्नकर्मक्षयानन्तरमौपशमिकाद्यभावानन्तरं चेत्यर्थः । मुक्त ऊर्ध्व गच्छत्यालोकान्तात् । कर्मक्षय देहवियोगसिध्यमानगतिलोकान्तप्राप्तो? ऽम्य युगपदेकसमयेन भवन्ति । तद्यथा । प्रयोगपरिणामादिसमुत्थस्य गतिकर्मण 10 उत्पत्तिकार्यारम्भविनाशा युगपदेकसमयेन भवन्ति तदत् ॥ अत्राह । प्रहोणकर्मणे निरास्रवस्य कथं गतिर्भवतीति । अत्रोच्यते पूर्वप्रयोगादसङ्गत्वाबन्धच्छेदात्तथागतिपरिणामाच्च तहतिः ॥६॥ 15 पूर्वप्रयोगात्। यथा हस्तदण्डचक्रसंयुक्तसंयोगात्पुरुषप्रयत्नत श्वाविद्धं कुलालचक्रमुपरतेम्वपि पुरुषप्रयत्नहस्तदण्डचक्रसंयोगेषु * K चौपशमिकक्षायोपशमिकौदयिकानां च, D क्षायोपशमिक, B पारिणामिकादौना। + D omits तु। * Var s कर्मक्षयदेहवियो०, D कर्मक्षयात्, D सिद्यमान here and here after -- DC add ff
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy