SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ [अ० १। सू० १२] . प्रथमोऽध्यायः । तदिन्द्रियानिन्द्रियनिमित्तमिति* वक्ष्यते ॥ तत्पूर्वकत्वात्परोपदेशजत्वाच श्रुतज्ञानम् ॥ प्रत्यक्षमन्यत् ॥ १२॥ मतिश्रुताभ्यां यदन्यत् त्रिविधं ज्ञानं तत्प्रत्यक्षं प्रमाणं 5 भवति। कुतः। अतीन्द्रियत्वात्। प्रमौयन्तेऽस्तैरिति प्रमाणानि ॥ प्रवाह। दह अवधारितं वे एव प्रमाणे प्रत्यक्षपरोचे इति । अनुमानोपमानागमार्थापत्तिमम्भवाभावानपि च प्रमाणानौति केचिन्मन्यन्ते। तत्कथमेतदिति । अबोच्यते। सर्वाण्येतानि मतिश्रुतयोरन्त तानौन्द्रियार्थमनि10 कर्षनिमित्तत्वात् । किं चान्यत् । अप्रमाणान्येव वा । कुतः । मिथ्यादर्शनपरिग्रहादिपरीतोपदेशाच्च । मिथ्यादृष्टेहि मतिश्रुतावधयो नियतमज्ञानमेवेति वक्ष्यते । २नयवादान्तरण * I. 14. + K omits नत् । I. 32. १ बहुवचनं व्यक्तिपक्षसमाश्रयणादिवि । २s इन्द्रियाणि चक्षरादौनि तेषामा रूपादयः इन्द्रियाणि चार्याश्च इन्द्रियार्थाः तेषां सन्निकर्षः संबन्धः । स निमित्तं यस्य अनुमानादेस्तत्। ३ । यस्मान्मियादृशेरज्ञानं वक्ष्यते । यद्येवं कथं तर्हि मतिश्रुतयोरन्त भूतागौत्युक्तमुच्यते । नयवादमाश्रित्यैतदुक्त। ...... नयागां वादः खगचितार्थप्रकाशनं तस्यान्तरं मेदो तेनैवम् । यथा मतिश्रुतयोर्विकल्या भेदास्तेभ्यो जायन्त इति मतिश्रुतविकल्पजानि भवन्ति यथा तथा परस्तानयविचारणायां वक्ष्याम इति शब्दनयस्य हि मिथ्यादृचिरज्ञो वा नास्तीति वक्ष्यते तन्मतेन तु प्रमाणानीति ।
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy