SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ तत्त्वाधिगमसूत्रम्। [अ० १। सू०१५-१५] तु यथा मतिश्रुत विकल्पजानि भवन्ति तथा परस्ताहक्ष्यामः* ॥ प्रचार । उतं भवता मत्यादौनि ज्ञानानि उद्दिश्य तानि विधानतो लक्षणतश्च परस्ताविस्तरेण वक्ष्याम इति । तदुच्यतामिति । अत्रोच्यते। मतिः स्मृतिः संज्ञा चिन्ताभिनिबोध इत्यनान्तरम् ॥ मतिज्ञानं स्मृतिज्ञानं संज्ञाज्ञानं चिन्ताज्ञानं श्राभिनि बोधिकन्ज्ञानमित्यनर्थान्तरम् ॥ - तदिन्द्रियानिन्द्रियनिमित्तम् ॥ १४॥ तदेतन्मतिज्ञानं विविधं भवति। इन्द्रियनिमित्तमनिन्द्रियनिमित्नं च। तत्रेन्द्रियनिमित्तं स्पर्मनादौनां पञ्चानां स्पर्शादिषु पञ्चखेव स्वविषयेषु । अनिन्द्रियनिमित्तं मनोवृत्तिरोघ'ज्ञानं च। . अवग्रहेहापायधारणाः ॥ १५॥ 15 तदेतन्मतिज्ञानमुभयनिमित्तमप्येकशचतुर्विधं भवति । - - - * I. 85. + 1. 9. p. 14. Line. 7. ., १ च शब्दात्क्षयोपशमनिमित्तमिति । स क्षयोपशमस्सर्वसाधारण . इति कृत्वा न पठितश्च शब्देन वा संसहीतः । २ sोघ = सामान्यं अप्रविभक्तरूपम् ।
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy