SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ ܐ तत्त्वार्थाधिगमसूत्रम् । [अ०] १ । ० ६-११ ॥] सम्यग्दृष्टयस्त्वनन्तगुणा इति । एवं सर्वभावानां नामादिभियसं कृत्वा प्रमाणादिभिरभिगमः * कार्यः ॥ उक्तं सम्यग्दर्शनम् । ज्ञानं वक्ष्यामः । मतिश्रुतावधिमनःपर्यायकेवलानि ज्ञानम् ॥ १ ॥ मतिज्ञानं श्रुतज्ञानं श्रवधिज्ञानं मनः पर्यायज्ञानं केवल - 5 ज्ञानमित्येतन्मूलविधानतः पञ्चविधं ज्ञानम् । प्रभेदास्त्वस्य' पुरस्तादयन्ते ॥ तत्प्रमाणे ॥ १० ॥ तदेतत्पञ्चविधमपि ज्ञानं द्वे प्रमाणे भवतः प्रत्यक्षं च ॥ परोक्षं आद्ये परोक्षम् ॥ ११ ॥ श्रादौ भवमाद्यम् । श्रद्ये सूत्रक्रमप्रामाण्यात् प्रथमद्वितीये शास्ति' । तदेवमाद्ये मतिज्ञानश्रुतज्ञाने परोचं प्रमाणं भवतः । कुतः । निमित्तापेचत्वात् । श्रपायसद्द्रव्यतया मतिज्ञानम् । 10 * HK • रधिगमः । + K adds तत्र । १ s मतिज्ञानस्यावग्रहादयः श्रुतस्यांगानंगप्रविष्टादयोऽवधिज्ञानस्य भवप्रत्ययादयो मनःपर्यायज्ञानस्य ऋजुमत्यादयः केवलज्ञानस्य तु न सत्येव । २ s शास्तीति च ग्रन्थकार एव दिधात्मानं विभन्य सूत्रभाष्यकाराकारेणैवमाह शास्तौति सूत्रकार इति । ३ s पायच सद्द्रव्याणि च तेषां भावः तया । समुद्रव्यतयेत्यनेनार्थत इदं कथ्यते सम्यग्दृष्टेऽपायांश इति ।
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy