SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ २१२ तत्त्वाधीधिगमसूत्रम्। मिसासू० 86 1], तिषु देवेषु सर्वार्थमिद्धे । -सर्वेषामपि जघन्या पल्योपमपृथक्कस्थितिषु सौधर्म । स्नातकस्य निर्वाणमिति ॥ 5 स्थानम् । असोयानि संयमस्थानानि कषाय निमित्तानि भवन्ति । तत्र सर्वजघन्यानि लब्धिस्थानानि पुलाककषायकुशीलयोः । तौ युगपदमङ्ख्येयानि स्थानानि गच्छतः। ततः पुलाको व्युच्छिद्यते कषायकुशौलस्वमङ्ख्येयानि स्थानान्येकाकी गच्छति। ततः कषायकुगौलप्रतिसेवनाकुशौलबकुमा युगपदमङ्ख्येयानि 10 संयमस्थानानि गच्छन्ति । ततो बकुशो व्युच्छिद्यते । ततो ऽसङ्ख्येयानि स्थानानि गत्वा प्रतिसेवनाकुशौलो युच्छिद्यते। ततो ऽमङ्ख्येयानि स्थानानि गत्वा कषायकुशौलो व्युच्छिद्यते । अत ऊर्ध्वमकषायस्थानानि निर्गन्थः प्रतिपद्यते । सो ऽप्यमद्ध्येयानि स्थानानि गत्वा व्युच्छिद्यते । अत ऊर्ध्वमेकमेव स्थानं गत्वा 15 निर्ग्रन्थस्नातको निर्वाणं प्राप्नोतौति || एषां संयमलब्धिरनन्तानन्तगुणा भवतीति ॥ इति तत्त्वार्थाधिगमे ऽहत्प्रवचनमय हे नवमोऽध्यायः समाप्तः ॥ * D व्यवविद्यते। + C omits एकम्। + D संथमस्थानानि । $ C एतेषाम्।
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy