SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ [ ० ६ । सू० ४६ । ] महाधनोपकरणपरिग्रहयुक्तो बहु विशेषोपकरणकांचायुक्रो * नित्यं तत्प्रतिसंस्कारमेवौ भिचुरूपकरणवकुशो भवति । शरीराभिस्वतचित्तो ! विभूषार्थं तत्प्रतिसंस्कारसेवी शरीरबकुशः । प्रतिसेवनाकुशौलो मूलगुणान विराधयनुत्तर गुणेषु कांचिद्विराधनां 5 प्रतिसेवते । कषायकुशौल निर्ग्रन्थस्नातकानां प्रतिसेवना नास्ति ॥ तौर्थम् । सर्वै|| सर्वेषां तौर्थकराणां तीर्थेषु भवन्ति । एके त्वाचार्या मन्यन्ते पुलाकबकुश प्रतिसेवना कुशौलास्तौर्थे नित्यं भवन्ति शेषास्तौर्थे वातीर्थे वा ॥ नवमोऽध्यायः । लिङ्गम् । लिङ्गम् द्विविधम् द्रव्यलिङ्गं भावलिङ्गं च । 10 भावलिङ्गं प्रतीत्य सर्वे पञ्च निर्ग्रन्था भावलिने भवन्ति । द्रव्यलिङ्गं प्रतीत्य भाज्याः ॥ लेंश्याः। पुलाकस्योत्तरास्तिस्रो लेश्या भवन्ति । बकुशप्रतिसेवनाकुशौलयोः सर्वाः षडपि । कषायकुशीलस्य परिहारविशुद्धेस्तिस्र उत्तराः । सूक्ष्मसंप रायस्य निर्ग्रन्थस्नातकयोश्च 15 शुक्लैव केवला भवति । श्रयोगः शेलैशीप्रतिपन्नो ऽलेभ्यो भवति ॥ * C आकांक्षा । † K अभियुक्त । || D omits सर्वे । २११ उपपातः । पुलाकस्योत्कृष्टस्थितिषु देवेषु सहस्रारे । बकुशप्रतिसेवनाकुशौलयोर्द्वाविंशतिसागरोपमस्थितिष्वारणाच्छुतकल्पयोः । कषायकुशौलनिर्ग्रन्थयो स्त्रयस्त्रिंशत्सागरोपमस्थि + Probably S omits भिक्षुः । SD किंचित् for वांचित् । K सन्ति ।
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy