SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ [अ०६ । सू० ४१-४४ । ] नवमोऽध्यायः । २०७ अत्राह । उनं भवता पूर्व शुक्ले ध्याने* परे शक्ते ध्याने इति । तत्कानि तानौति । अत्रोच्यते पृथकत्ववितकसूक्ष्मक्रियाप्रतिपातिव्यपरतक्रियानिवृत्तीनि ॥४१॥ ४ पृथक्कवितर्क|| एकत्ववितर्क सूक्ष्मक्रियाप्रतिपाति व्युपरतक्रियानिवृत्तीति चतुर्विधं शुक्लध्यानम्** । तयेककाययोगायोगानाम् ॥ ४२ ॥ तदेताच्चतुर्विधं शुक्ल ध्यानं त्रियोगस्यान्यतमयोगस्य काययोगस्यायोगस्य च यथासयं भवति । तत्र त्रियोगानां पृथक्क10 वितर्कमैकान्यतमयोगानामेकत्ववितर्क काययोगानां सूक्ष्मक्रियमप्रतिपात्ययोगानां व्युपरतक्रियमा|| निवृत्तीति । एकाश्रये सवितर्के पूर्वे ॥४३॥ एकद्रव्याश्रये सवितर्के पूर्व ध्याने प्रथमद्वितीये। तत्र मविचारं प्रथमम् । 15 अविचारं द्वितीयम् ॥ ४४ ॥ * D शक्तध्याने। + D शक्तध्याने। D omits इति । S D निवती नि, DCK every where निवर्ति not निवृत्ति । ॥ C पृथकवितकैकत्व। ATC सूक्ष्मक्रियमप्रतिपाति । ** चतुर्विधं ध्यानं शक्त। tt C नदेवं। ++ DC रात। $$ D एकान्यतमयोगस्य । || C क्रियानिहत्तौति। TIP doubts whether this is a sutra, * ++
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy