SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ २०७ तत्त्वार्थाधिगमसूत्रम् । [- सूरहपू-४७1] अविचारं सवितके द्वितीयं ध्यानं भवति । अचाह । वितर्कविचारयोः कः प्रतिविशेष इति । अत्रोच्यते वितर्कः श्रुतम् ॥ ४५ ॥ यथोक्तं श्रुतज्ञानं वितो भवति ॥ विचारो ऽर्थव्यञ्जनयोगसंक्रान्तिः ॥ ४६॥ अर्थव्यञ्जनयोगसंक्रान्तिर्विचार इति। एतदभ्यन्तरं तपः संवरत्वादभिनवकर्मोपचयप्रतिषेधकं निर्जराफलत्वात्कर्मनिर्जरकम् । अभिनवकर्मापचयप्रतिषेधकत्वात्पूर्वोपचितकर्मनिर्जरकत्वाच निर्वाणप्रापकमिति ॥ अत्राह । उक्नं भवता परीषहजयात्तपमो ऽनुभाव तश्च कर्म- 10 निर्जरा भवतीति। तल्किं सर्वे सम्यग्दष्टयः समनिर्जरा आहोखिदस्ति कश्चित्प्रतिविशेष इति । अत्रोच्यते सम्यग्दृष्टिश्रावकविरतानन्तवियोजकदर्शनमोहक्षपकोपशमकोपशान्तमोहक्षपकक्षीणमोहजिनाः क्रमशो ऽसङ्ख्येयगुणनिजराः॥४७॥ 15 सम्यग्दष्टिः श्रावकः विरतः अनन्तानुबन्धिवियोजकः दर्शनमोहक्षपकः मोहोपशमकः उपशान्तमोहः मोहक्षपकः * श्रति। + C निजरण। K भवति। KD उपशामक । १ तपसः is ablative अनुभाव=विपाक । २ मोहक्षपक = क्षयणोपशमनक्रियाविशयोहणम् ॥
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy