SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थाधिगमसूत्रम् अ० सू० ३०-४०1] आज्ञापायविपाकसंस्थानविचयाय धर्ममप्रमत्त २०६ संयतस्य ॥ ३७ ॥ श्रज्ञाविचयाय अपायविचयाय विपाकविचयाय संस्थानविचयाय च* स्मृतिसमन्वाहारो धर्मध्यानम् । तदप्रमत्तसंयतस्य भवति । किं चान्यत् उपशान्तक्षौणकषाययोश्च ॥ ३८ ॥ उपशान्तकषायस्य चीणकषायस्य च धर्मं ध्यानं भवति । किं चान्यत् शुक्ले चाद्ये' ॥ ३८ ॥ शुक्ले चाद्ये ध्याने पृथक्कवितर्कैकत्ववितर्के चोपशान्तचीण- 10 कषाययोर्भवतः । श्रद्ये शुक्ले ध्याने पृथक्कवितर्कैकत्ववितर्के पूर्वविदो भवतः । परे केवलिनः ॥ ४० ॥ परे द्वे शुक्ल?ध्याने * D omits च । t CD omit च । 5 केवलिन एव भवतः न च्छद्मस्यस्य । + P शुक्ले चाद्ये पूर्वविदः ॥ २८ ॥ $ CD शुले । १ SH भाष्यकारस्तु पूर्वविद इति सूत्रावयवं पृथग्विवृणोति सम्बन्धयति वा एवमेते शुक्लध्याने पूर्वविदो भवतः पूर्वविदौ यावुपशान्त क्षीणकषायौ तयोर्भवतः सूत्रान्तरमिव व्याचष्टे न तु परमार्थतः पृथक सूत्रम् पूर्वप्रणयनात् । -
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy