SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ [१०६ । सू० ३२-३६ । ] नवमोऽध्यायः । २०५ अमनोज्ञानां विषयाणां संप्रयोगे तेषां विप्रयोगार्थं यः स्मृतिसमन्वाहारो भवति तदार्तध्यानमित्याचक्षते । किं चान्यत् वेदनायाश्च ॥३२॥ वेदनायाश्चामनोज्ञायाः संप्रयोगे तदिप्रयोगाय स्मृतिसम5 न्वाहार प्रातमिति। किं चान्यत् विपरीतं मनोज्ञानाम् ॥ ३३॥ मनोज्ञानां विषयाणां मनोज्ञायाश्च वेदनाया विप्रयोगे तसंप्रयोगाय* स्मृतिसमन्वाहार वार्तम् । किं चान्यत् निदानं च ॥ ३४ ॥ __ कामोपहतचित्तानां पुनर्भवविषयसुखग्टद्धानां निदानमानध्यानं भवति। तदविरतदेशविरतप्रमत्तसंयतानाम् ॥ ३५॥ तदेतदातध्यानमविरतदेशविरतप्रमत्तसंयतानामेव भवति । हिंसान्तस्तेयविषयसंरक्षणेभ्यो रौद्रमविरतदेश15 विरतयोः ॥ ३६॥ __हिंसार्थमनृतवचनार्थं स्तेयार्थं विषयमंरक्षणार्थं च स्मृतिममन्वाहारो रौद्रध्यानी तदविरतदेशविरतयोरेव भवति । 10 * s perhaps तत्संप्रयोगार्थः, K तदविप्रयोगाय । + D रौद्रं ध्यानम्। ...--+ 6 भवतीतिा
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy