SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ २०४ तत्त्वाधिगमसूत्रम् । [१०६। सू. २७१। व्युत्मा द्विविधः बाह्यो ऽभ्यन्तरश्च । तत्र बायो द्वादशरूपकस्यो पधेः । श्रभ्यन्तरः शरीरस्य कषायाणं चेति ॥ उत्तमसंहननस्यैकाग्रचिन्तानिरोधो ध्यानम् ॥२७॥ उत्तमसंहननं वज्रर्षभमर्धवानाराचं च। तद्युक्तस्यैकाग्रचिन्तानिरोधश्च ध्यानम् ॥ आमुहूर्तात् ॥ २८॥ तयानमामुहूर्ताद्भवति परतो न भवति दुर्धानत्वात् || आरौद्रधर्मशुक्लानि ॥२६॥ तच्चतुर्विधं भवति। तद्यथा। श्रात रौद्रं धर्मी शक्लमिति । तेषाम् परे मोक्षहेतू ॥३०॥ तेषां चतुर्णां ध्यानानां परे धर्मशक्ले मोक्षहेतू भवतः पूर्व वार्तरौद्रे संसारहे इति ॥ अत्राह । किमेषां लक्षणमिति । अत्रोच्यते आर्तममनोज्ञानां सम्प्रयोगे तद्दिप्रयोगाय स्मृति- 15 समन्वाहारः॥३१॥ * D रूपिकस्य। + K वर्षभं नाराचं च, D उत्तमसंहननं चतुर्विधं वर्षभनाराचं षभनाराचं नाराघमर्षनाराचं च । t D धर्म्य here and hereafter.
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy