SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ [अ०६ । सू० २५, २६ । ] नवमोऽध्यायः । *विकृष्टोग्रतपोयुक्तस्तपखौ। अचिरप्रव्रजितः शिक्षयितव्यः शिक्षः शिक्षामर्हतौति शैक्षो। वा। ग्लानः प्रतीतः। गणः स्थविरमन्ततिसंस्थितिः । कुलमाचार्यसन्ततिसंस्थितिः । भश्चतविधः श्रमणादि। साधवः संयताः। संभोगयुकाः समनोजाः । 5 एषामनपानवस्त्रपात्रप्रतिश्रयपीठफलकसंस्तारादिभिर्धर्मसाधनेरुपग्रहः शुश्रूषा भेषजक्रिया कान्तारविषमदुर्गापमर्गेष्वभ्युपपत्तिरित्येतदादि वैयावृत्त्यम् ॥ वाचनाप्रच्छनानुप्रेक्षाम्नायधर्मोपदेशाः ॥२५॥ खाध्यायः पञ्चविधः । तद्यथा। वाचना प्रच्छन अनुप्रेक्षा 10 पाम्नायः धर्मोपदेश इति। तत्र वाचनं शिष्याध्यापनम् । प्रच्छनं ग्रन्थार्थयोः। अनुप्रेक्षा ग्रन्थार्थयोरेव मनसाभ्यामः। आम्नायो घोषविशुद्धं परिवर्तन** गुणनं रूपदानमित्यर्थः । अर्थोपदेशो व्याख्यानमनुयोग वर्णनं धर्मोपदेश इत्यनर्थान्तरम् । बाह्याभ्यन्तरोपध्योः ॥ २६ ॥ * + ++ * D विप्रष्ट। + C शिक्ष्यः and शैक्ष्यः D शिष्यः शिक्ष्यामई तौनि शैक्षिक शैक्षो वा । + D श्रवणादिः। 8 C अभ्यवपत्ति, D अभ्यपपत्तिः। || K धर्मोपध्यायाः। T D प्रच्छना। ** K परिवर्तितम् । ++ B रूपदानम्। ++ K चनयोगोपवर्णनम्, C अभ्योगो। - -
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy