SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ [अ० ६ । सू० ११ - १६ ।] नवमोऽध्यायः । एकादश जिने ॥ ११॥ एकादश परोषहाः संभवन्ति जिने वेदनौयाश्रयाः । तद्यथा । चुत्पिपामाशीतोष्णदंशमशकचर्याशय्यावधरोगहणस्पर्शमलपरोषहाः। बादरसंपराये सर्वे ॥ १२॥ बादरसंपरायसंयते सर्वे द्वाविंशतिरपि परोषहाः संभवन्ति । ज्ञानावरणे प्रज्ञाज्ञाने ॥ १३ ॥ ज्ञानावरणोदये* प्रज्ञाज्ञानपरोषहौ भवतः । दर्शनमोहान्तराययोरदर्शनालाभौ ॥१४॥ 10 दर्शनमोहान्तराययोरदर्शनालाभौ यथासङ्ख्यं दर्शनमोहोदये ऽदर्शनपरोषहः लाभान्तरायोदये ऽलाभपरोषहः । चारित्रमोहे नान्यारतिस्त्रौनिषद्याक्रोशयाचनासत्कारपुरस्काराः ॥ १५ ॥ चारित्रमोहोदये एते नान्यादयः सप्त परोषहा भवन्ति । 15 वेदनीये शेषाः ॥ १६ ॥ वेदनौयोदये शेषा एकादश परोषहा भवन्ति ये जिने संभवन्तीत्युकम्। कुतः शेषाः। एभ्य: प्रज्ञा ज्ञानादर्शनालाभनाग्न्यारतिस्त्रौनिषद्याक्रोशयाचनासत्कारपुरस्कारेभ्य इति । * D ज्ञानावरणीयोदये। + AC omit this : whole S not clear.
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy