SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ १९० तत्त्वार्थाधिगमसूत्रम् । [अ० । ० १७-१९1] एकादयो भाज्या युगपदैकोनविंशतेः* ॥ १७॥ एषां द्वाविंशतेः परौषहाणामेकादयो भजनीया युगपदेकस्मिन् जीवे श्रा एकोनविंशतेः । । अत्र शीतोष्ण परोषहौ युगपन्न भवतः । अत्यन्त विरोधित्वात् । तथा चर्याशय्या निषद्यापरौषहाणामेकस्य सम्भवे द्वयोरभावः ॥ सामायिकच्छेदोपस्थाप्यपरिहारविशुद्धिस्रक्ष्मसंपराययथाख्यातानि चारिचम् ॥ १८ ॥ सामायिकसंयमः छेदोपस्थाप्यसंयमः परिहारविशुद्धिसंयमः सूक्ष्मसंपरायसंयमः यथाख्यातसंयम इति पञ्चविधं चारित्रम् | तत्पुलकादिषु विस्तरेण वक्ष्यामः । अनशनावमौदर्यवृत्तिपरिसङ्ख्यानरसपरित्यागविविक्तशय्यासन कायक्लेशा, बाह्यं तपः ॥ १८ ॥ 5 10 अनशनं श्रवमौदर्य वृत्तिपरिसङ्ख्यानं रमपरित्यागः विविक्तशय्यासनता कायक्लेश दूत्येतत्वविधं बाह्यं तपः । सम्यग्योगनिग्रहो गुप्तिरित्यत: [ IX. 4 ] प्रभृति|| सम्यगित्यनुवर्तते । संयम - 15 रक्षणार्थं कर्मनिर्जरार्थं च चतुर्थषष्ठाष्टमादि सम्यगनशनं तपः ॥ * KAP & C add या before युगप• B.K भाज्या युगपदेकस्मिन्नेकोनविंशतेः। + D एकोनविंशतिभ्यः । + Var Sand K. के चिच्छिन्नपदमेव सूत्रमभिधीयते । SK शय्यासनता कशा D • शय्यासनता कायक्लेशा । || प्रभृते ।
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy