SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ १८६ तत्त्वार्थाधिगमसूत्रम् । [अ०६ । स ६-१० 1] क्षत्पिपासाशीतोष्णदंशमशकनाग्न्यारतिस्त्रीचयानिषद्याशय्या क्रोशवधयाचनालाभरोगतृणस्पर्शमलसत्कारपुरस्कारप्रज्ञाज्ञानादर्शनानि ॥६॥ क्षुत्परोषहः पिपामा शीतं उष्णं दंशमशकं नाग्म्यं परतिः स्त्रीपरीषहः चर्यापरीषहः निषद्या शय्या आक्रोश: वधः याचनं । अलाभः रोगः हणस्पर्श: मली मत्कारपुरस्कारः प्रज्ञाज्ञाने ऽदर्शनपरीषह इत्येते द्वाविंशतिधर्मविघ्नहेतवो यथोक्तं प्रयोजनमभिसंधाय रागद्वेषौ निहत्य परीषहाः परिषोढव्या भवन्ति । पञ्चानामेव कर्मप्रकृतीनामुदयादेते परोषहाः प्रादुर्भवन्ति। 10 तद्यथा । जानावरणवेदनीयदर्शनचारित्रमोहनौयान्तरायाणामिति । सूक्ष्मसंपरायच्छद्मस्थवीतरागयोश्चतुर्दश ॥ १०॥ सूक्ष्मसंपरायसंयते छद्मस्थवीतरागमयते च चतुर्दश परौषहा भवन्ति** क्षुत्पिपामाशीतोष्णदंशमशकचर्याप्रज्ञा- 15 ज्ञानालाभाशय्यावधरोगलणस्पर्शमलानि । * P शया। + ) मलः। D द्वाविंशति धर्मः । S KD add च। || D omits. e DC onmit च। ** K सन्ति । ++ C puts चलाभ before प्रज्ञा D puts अलाभ after वध ।
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy