SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ [१०६ । सू. ८। नवमोऽध्यायः । १६५ अमादौ संसारे नरकादिषु तेषु भवग्रहणेष्वनन्तकृत्वः परिवर्तमानख जन्तोर्विविधदुःखाभिहतस्य मिथ्यादर्शनाद्युपहतमतेनिदर्शनावरणमोहान्तरायोदयाभिभूतस्य सम्यग्दर्श नादिविशुद्धो बोधिदुर्लभो भवतीत्यनुचिन्तयेत् । एवं ह्यस्य 5 बोधिदुर्लभत्वमनुचिन्तयतो बोधिं प्राप्य प्रमादो न भवतीति बोधिदुर्लभत्वानुप्रेक्षा ॥ ११ ॥ ... सम्यग्दर्शनद्वारः पञ्चमहाव्रतसाधनो द्वादशाङ्गोपदिष्टतत्त्वो गुप्यादिविश्राद्धव्यवस्थानः संसारनिर्वाहको निःश्रेयसप्रापको 10 भगवता परमर्षिणहताहो स्वाख्यातो धर्म इत्येवमनुचिन्न येत् । एवं ह्यस्य धर्मखाख्यात?तत्त्वमनुचिन्तयतो मार्गाच्यवने तदनुष्ठाने च व्यवस्थानं भवतीति धर्मखाख्याता तत्त्वानुचिन्तनानुप्रेक्षाः ॥ १२ ॥ ___उका अनुप्रेक्षाः । परोषहान्वक्ष्यामः* * । 15 मागीच्यवननिर्जराथं परिषोढव्याः परोषहाः॥८॥ सम्यग्दर्शनादेोक्षमार्गादच्यवनाथ कर्मनिर्जरार्थं च परिषोढव्याः परोषहा।। इति । तद्यथा। . * C तेषु twice. + C व्याख्याती। || Komits इति । ** Kadd इति। + Var. S. सम्यग्दर्शनादिविशुद्धो। $ CD धर्मखाख्यातत्व । TC धर्मखाख्यातत्व धर्मखाख्यातत्त्वानुप्रक्षा । tt D puts नि before परौषहाः ।
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy