SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ १६8 ___ तत्त्वार्थाधिगमसूत्रम्। [य सू ] षिकवच्चेति ॥ तथा चचुरिन्द्रियप्रसन्नाः स्त्रौदर्शनप्रसङ्गादर्जुनकचोरवत् दीपालोकलोलपतङ्गवद्विनिपातमृच्छन्नौति चिन्तयेत् ॥ तथा श्रोत्रेन्द्रियप्रमनास्तित्तिरकपोतकपिञ्जलवत् गीतसंगीतध्वनिलोलम्गव दिनिपातमृच्छन्तौति चिन्तयेत्। एवं हि चिन्तयनास्रवनिरोधाय घटत इति श्रासवानुप्रेक्षा ॥ ७ ॥ संवरांश्च महाव्रतादौन्गुप्यादिपरिपालनागुणतश्चिन्तयेत् । सर्वे ह्येते यथोकास्रवदोषाः। संवृतात्मनो न भवन्तौति चिन्तयेत् । एवं ह्यस्य चिन्तयतो मतिः संवरायैव घटत इति संवरानुप्रेक्षा ॥ ८ ॥ निर्जरा वेदना विपाक इत्यनान्तरम् । स विविधो 10 ऽबुद्धिपूर्वः कुशलमूलश्च । तत्र नरकादिषु कर्मफलविपाको यो ऽबुद्धिपूर्वकस्तमवद्यतो ऽनुचिन्तयेदकुशलानुबन्ध इति। तपःपरोषहजयकृतः कुशलमूलः । तं गुणतो ऽनुचिन्तयेत् । शुभानुबन्धी निरनुबन्धो वेति। एवमनुचिन्तयन्कर्मनिर्जरणायै घटत इति निर्जरानुप्रेक्षा ॥६॥ 15 ___ पञ्चास्तिकायात्मकं? विविधपरिणाममुत्पत्तिस्थित्यन्यतानुग्रहप्रलययुक्त लोकं चित्रस्वभावमनुचिन्तयेत्। एवं ह्यस्य चिन्तयतस्तत्त्वज्ञानविद्धिर्भवतीति लोकानुप्रेक्षा ॥ १० ॥ * S probably महाव्रतादिगुप्त दिपरिपालनान गणवधिः C परिपालनाय गणतः । + D यथोक्ता बाखवजनिता दोषाः। K निर्जरायेव । (K& Cudd च D कायात्मकं for अस्तिकायात्मकं ।
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy