SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ [ अ० ह । सू० ७ । ] श्रस्रवा निहामुत्रापाथ* युक्रान्महानदौस्रोतोवेगतीक्ष्णान कुशलागमकुशलनिर्गमद्वारभूतानिन्द्रियादौनवद्यतश्चिन्तयेत् । तद्यथा । स्पर्शनेन्द्रियप्रसक्तचित्तः सिद्धो ऽनेकविद्याबलसंपन्नो ऽप्याकाशगो ऽष्टाङ्गमहानिमित्तपारगो गार्ग्यः सत्यकिर्निधनमाजगाम । तथा 5 प्रभूतयवसोदकप्रमाथावगाहादिगुणसंपन्न वनविचारिणश्च मदोत्कटा बलवन्तो ऽपि हस्तिनो हस्तिबन्धकौषु स्पर्शनेन्द्रियमक्तचित्ता ग्रहणमुपगच्छन्ति । ततो बन्धवधदमनवाहनाङ्कुशपार्ष्णिप्रतोदाभिघातादिजनितानि तीव्राणि दुःखान्यनुभवन्ति । नित्यमेव स्वयूथस्य? स्वच्छन्द प्रचार सुखस्य || "वनवासस्थानुस्मरन्ति । 10 तथा मैथुनसुखप्रसङ्गादाहित गर्भाश्वतरौ प्रसवकाले प्रसवितुमशक्नुवतो तौव्रदुःखाभिहतावशा मरणमभ्युपैति 1 एवं सवं एव स्पर्शनेन्द्रियप्रसक्ता इहामुत्र च विनिपातमृच्छन्तीति । ॥ तथा जिहेन्द्रियप्रसक्ता मृतहस्तिशरीरस्थ स्रोतोवेगोढवाय सवत्?? हैम || कुम्भप्रविष्टमूषिकवत् गोष्ठप्रसक्कदवा मिकूर्मवत् 15 मांसपेसीलुब्धश्येनवत् बडिशामिषगृडू " मत्स्यवच्चेति ॥ तथा घ्राणेन्द्रियप्रसक्ता श्रोषधिगन्धलुब्धपन्नगवत् पललगन्धानुसारिमू * नवमोऽध्यायः । * C पाप for अपाय | K वनचारिणव । + SD उपजगाम for याजगाम । § Comits. १८३ Dadds च । ++ D अभिघाता विशा मरणं K अवसान C अवश्य ० ++ D अन्तौति । §§ Cf. Pariśistaparvan II 380 ff. D वगाट for वेगोड । |||| C हेमन्त | TT cf. Pancatantra I. 13. 25 - || K मुख्यस्य for सुखस्य | ** D प्रसंगाहित । *** D टत्र |
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy