SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ १८ तत्त्वार्थाधिगमसूत्रम्। [अ०६+ सू०६) तपो द्विविधम् । तत्परस्ता दच्यते। प्रकीर्णकं चेदमनेकविधम् । तद्यथा । यववज्रमध्ये चन्द्रप्रतिमे दे कनकरत्नमुक्कावल्यस्तिस्रः सिंहविक्रीडिते हे सप्तसप्तमिकाद्याः प्रतिमाश्चतस्रः भद्रोत्तरमाचाम्नवर्धमानं सर्वतोभद्रमित्येवमादि । तथा द्वादश भिक्षुप्रतिमा मासिकाद्या श्रामप्तमासिक्याः|| मन्ना, मप्तरात्रिक्याः । तिस्रः, अहोरात्रिकी, रात्रिकी चेति ॥ ७॥ बाह्याभ्यन्तरोपधिशरीरानपानाद्याश्रयो भावदोषपरित्यागस्त्यागः** ॥ ८॥ शरीरधर्मोपकरणादिषु निर्ममत्वमाकिंचन्यम् ॥ ६ ॥ तपरिपालनाय ज्ञानाभिवृद्धये कषायपरिपाकाय च गुरु- 10 कुलवामो ब्रह्मचर्यमखातन्व्यं गुर्वधीनत्वं गुरुनिर्देशस्थायित्वमित्यर्थ च । पञ्चाचार्याः प्रोक्ताः प्रव्राजको दिगाचार्यः श्रुतोद्देष्टा श्रुतसमुद्देष्टा श्राम्नायार्थवाचक इति। तस्य ब्रह्मचर्यस्येमे विशेणगुणा भवन्ति। अब्रह्मविरतिव्रतभावनाlll यथोक्ता दृष्टस्पर्शरमरूपापागन्धशब्दविभूषानभिनन्दित्वं चेति ॥ १० ॥ 15 * IX. 19 and 20. + C वक्ष्यति। + K adds वे before चन्द्रप्रतिमे। SC puts this before भद्रोत्तरम्। || K मासिकः । पा B adds सप्त सप्तचतुर्दशेकविंशतिराचिक्यस्तिसः। S सूचानवबोधादुपजातधान्तिना केनापि रचितमेतद् and explains how the mistake might have arisen. D Marginal notes नेदं वाचकगीतं किं तु अज्ञपठित टोकायां नथाकथितत्वात् । ** C adds धर्म after त्याग। ++ K गुर्वा । ++ D इत्यर्थः आचार्यग्रहणाञ्च पञ्च । SS Kr for बब्रह्म। ॥ C विरतिव्रत। पप Comits रूप।
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy