SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ [अ०६ । सू० ७।] नवमोऽध्यायः । अनित्याशरणसंसारैकत्वान्यत्वाशुचित्वाखवसंवरनिर्जरालोकबोधिदुर्लभधर्मस्वाख्यात तत्त्वानुचिन्तनमनुप्रेक्षाः ॥ ७॥ एता द्वादशानुप्रेक्षाः। तत्र बाह्याभ्यन्तराणि शरीरशय्या5 सविस्त्रादौनि द्रव्याणि सर्वसंयोगाश्चानित्या इत्यनुचिन्तयेत् । एवं ह्यस्य चिन्तयतः तेष्वभिष्वङ्गो न भवति- मा भून्ने तदियोगजं दुःखमित्यनित्यानुप्रेक्षा ॥ १ ॥ यथा निराश्रये जनविरहिते वनस्थलोपृष्ठे बलवता क्षत्परिगतेनामिषैषिणा' सिंहेनाभ्याहतस्य मृगशिशोः शरणं न 10 विद्यते एवं जन्मजरामरणव्याधिप्रियविप्रयोगाप्रियसंप्रयोगेमितालाभदारिद्र्यदौर्भाग्यदौर्मनस्यमरणदिसमुत्थेन दुःखेनाभ्याहतस्य जन्तोः संसारे शरणं न विद्यत इति चिन्तयेत् । एवं ह्यस्य चिन्तयतो नित्यमशरणे ऽस्मौति नित्योदिनस्य ** सांसारिकेषु भावेश्वनभिष्वङ्गो भवति। अर्हच्छासनोक एव 15 विधौ घटते तद्धिी परं शरणमित्यशरणानुप्रेक्षा ॥ २ ॥ अनादौ संसारे नरकतिर्यग्योनिमनुष्यामरभवग्रहणेषु चक्रवत्परिवर्तमानस्य जन्तोः सर्व एव जन्तवः स्वजनाः परजना वा# । न हि स्वजनपरजनयोर्व्यवस्था विद्यते । माता हि भूत्वा * DC खाख्यातत्त्वा। tCसंयोग। | D adds कस्मात् । th A सविपरौ। + D शरौराणि शय्या० C अशन । $ D चिन्तयेत् for अनुचिन्नयेत् । क्षुत्पिपासापरिगतेन। ** K नित्योद्विग्रषु । _ttK खजनः परजने वा।
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy