SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ [ अ०६ । सू० ६ ।] मवमोऽध्यायः। १९७ प्रलोभः शौचलक्षणम् । शुचिभावः शुचिकर्म वा शौचं भावविशुद्धिः निःकल्मषता धर्मसाधनमात्रा खप्यनभिष्वङ्ग इत्यर्थः । अशुचिहि भावकल्मषसंयुक्त इहामुत्र चाशुभफल्लमकुशलं कर्मोपचिनोत्युपदिश्यमानमपि च श्रेयो न प्रतिपद्यते । 5 तस्माच्छौचं धर्म इति ॥ ४ ॥ मत्यर्थे । भवं वचः सत्य सङ्ग्यो वा हितं मत्यम्। तदननृतमपरुषामपिशुनमनमभ्यमचपलमनाविलमविरलमसंभ्रान्तं मधुरमभिजातमसंदिग्धं स्फुटमौदार्ययुक्तमग्राम्यपदार्थाभिव्याहरमसौभरमरागद्वेषयुक्तं सूत्रमार्गानुसारप्रवृत्तार्थमर्यमर्थिजन10 भावग्रहणसमर्थमात्मपरानुग्राहक निरुपधं देशकालोपपन्नमनवद्यमर्हच्छासनप्रशस्तं यतं मितं याचनं प्रच्छनं प्रश्नव्याकरणमिति सत्यं धर्मः ॥ ५ ॥ योगनिग्रहः संयमः। म** सप्तदशविधः। तद्यथा। पृथिवीकायिकसंयमः अप्कायिकसंयमः तेजस्कायिकसंयमः वायुकायिक15 संयमः वनस्पतिकायिकसंयमः द्वौन्द्रियसंयमः बौन्द्रियसंयमः चतुरिन्द्रियसंयमः पञ्चेन्द्रियसंयमः प्रेक्ष्यसंयमः उपेक्ष्यसंयमः अपहत्यसंयमः प्रमृज्यसंयमः कायमंयमः वाक्संयमः मनःसंयमः उपकरणमंयम इति संयमो धर्मः ॥ ६ ॥ * K मात्रादिव। + K सत्यार्थे । S D अभिध्याहारं CC भिव्याहरं। 4 B आत्मपरार्थानुग्राहकं । -- - -- tt B उपेक्षसंयमः। + K अपुरुष। .. || K असौतरम्। -** KD omit स । ++ C अवहृन्य।
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy