SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ १८६ तत्वार्थाधिगमसूत्रम्। [4. सू०६।] प्राणैर्वियोजयतीति । एतदपि विद्यते बालेविति । प्राणैर्वियोजयत्यपि बाले चमितव्यं । दिश्या च मां प्राणैर्वियोजयति न धर्माचंशयतीति चमितव्यम् । एतदपि विद्यते बालेष्विति लाभ एव मन्तव्यः ॥ किं चान्यत् । स्वकृतकर्मफलाभ्यागमाच्च। खकृतकर्मफलाभ्यागमो ऽयं मम, निमित्तमात्रं पर इति क्षमि- । तव्यम् । किं चान्यत् । क्षमागुणांश्चानायामादौननुस्मृत्य चमितव्यमेवेति क्षमाधर्मः ॥ १ ॥ नौचैर्वृत्त्यनुत्सेको मार्दवलक्षणम् । मृदुभावः मृदुकर्म च|| मार्दवं मदनिग्रहो मानविघातश्चेत्यर्थः। तत्र मानस्येमान्यष्टौ स्थानानि भवन्ति । तद्यथा। जातिः कुलं रूपमैश्वर्य विज्ञानं 10 श्रुतं लाभो वौर्यमिति। एभिर्जात्यादिभिरष्टाभिर्मदस्थानमत्तः परात्मनिन्दाप्रशंमाभिरतस्तोत्राहंकारोपहतमतिरिहामुत्र चाशुभफलमकुशलं** कर्मोपचिनोत्युपदिश्यमानमपि च श्रेयो न प्रतिपद्यते । तस्मादेषां मदस्थानानां निग्रही मार्दवं धर्म इति ॥ २ ॥ 15 . भावविशुद्धिरविसंवादनं चार्जवलक्षणम् । सुजुभावः सृजुकर्म वार्जवं भावदोषवर्जनमित्यर्थः । भावदोषयुक्तो ह्युपधिनिकृतिसंप्रयुक्त इहामुत्र चाशुभफलमकुशलं कर्मोपचिनोत्युपदिश्यमानमपि च श्रेयो न प्रतिपद्यते । तस्मादार्जवं धर्म इति ॥३ ॥ * D adds लाभ एव मन्तव्यः । * D ति। C मृदुभवो। HD निर्धातस। + K भ्यागम्याच्च। ॥ Kवा। . ** D अशल्लकर्म ।
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy